Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:गुग्गुलुः
Meaning (sk):
Meaning (en):Bdellium; Tamil Kuṅgiliyam
Sloka:
3|3|53|1गुग्गुलौ कालनिर्यासो देवधूपो महेश्वरः।
3|3|53|2श्रीमान् स्निग्धः सर्वसहः श्लेष्मी तिक्तः कटुर्लघुः॥
3|3|54|1कामः पुरो जटायुश्च कुम्भोलूखलकं वरम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गुग्गुलु (2)पुंallगुग्गुलुः 3|3|53|1|1Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
[ak] गुग्गुलुवृक्षः - jar/ewer/bully/pitcher/water-pot/small water-jar/measure of grain/flash or fancy ...
कालनिर्यासपुंallकालनिर्यासः 3|3|53|1|2Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
देवधूपपुंallदेवधूपः 3|3|53|1|3Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
महेश्वर (3)पुंallमहेश्वरः 3|3|53|1|4Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
[vk] शिवः - आदिदेवेषु एकः - शिवः - Śiva
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
श्रीमत् (8)पुंallश्रीमन्तः 3|3|53|2|1Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
[vk] केतवः - केतुग्रहः - Ketu
[vk] शुकः - शुकः इति पक्षिविशेषः - Parrot
[vk] कदम्बः - Nauclea kadamba; Tamil Kaḍambu
[vk] तिलकः - Tilā plant; Tamil Mañjādi
[vk] षण्डः - Breeding bull
[ak] तिलकवृक्षः - mole/freckle/kind of horse/mark of sandal/mark on the forehead/ornament of anyth ...
[ak] श्रीमान् - wealthy/handsome/beautiful/lucky prosperous/possessed of fortune or good luck/Ro ...
स्निग्ध (4)पुंallस्निग्धः 3|3|53|2|2Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
[ak] तुल्यवयस्कः - friend/associate/companion/contemporary/being of the same age
[ak] स्निग्धम् - fat/soft/oily/mild/dense/thick/bland/loved/glossy/greasy/gentle/friend/lovely/sm ...
[ak] वत्सलः - kind/loving/tender/child-loving/fire fed with grass/fond of or devoted to/tender ...
सर्वसहपुंallसर्वसहः 3|3|53|2|3Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
श्लेष्मिन्पुंallश्लेष्मी 3|3|53|2|4Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
तिक्त (4)पुंallतिक्तः 3|3|53|2|5Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
[vk] पर्पटः - Name of a medicinal plant; Tamil Parpāḍakam
[vk] तिक्तः - Cucumber with a bitter taste; Trichosantesdiocca; Tamil Pēppuḍal bhēdam
[ak] तिक्तरसः - bitter/pungent/pungency/fragrant/fragrance/bitter taste/sort of cucumber/Indian ...
कटु (7)पुंallकटुः 3|3|53|2|6Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
[vk] पर्पटः - Name of a medicinal plant; Tamil Parpāḍakam
[vk] लशुनम् - पलाण्डोः दशजातयः - Garlic; Allium stativum; Tamil Vel̤ul̤l̤i
[ak] कटुरसः - hot/sharp/acrid/bitter/fierce/caustic/pungent/envious/pungency/acerbity/impetuou ...
[ak] कटुरसः - hot/sharp/acrid/bitter/fierce/caustic/pungent/envious/pungency/acerbity/impetuou ...
[ak] मत्सरः - hot/sharp/acrid/bitter/fierce/caustic/pungent/envious/pungency/acerbity/impetuou ...
[ak] तीक्ष्णम् - hot/sharp/acrid/bitter/fierce/caustic/pungent/envious/pungency/acerbity/impetuou ...
लघु (4)पुंallलघुः 3|3|53|2|7Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
[ak] स्पृक्का - sicklefruit fenugreek [Trigonella Corniculata - Bot.]
[ak] यथेप्सितम् - wishing/desiring/desirous of/semen virile/object of desire/having a desire or in ...
[ak] अल्पम् - low/weak/mean/tiny/agile/small/light/short/humble/slight/feeble/facile/nimble/li ...
काम (6)पुंallकामः 3|3|54|1|1Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
[vk] मन्मथः - कामदेवः - God of love
[ak] कामदेवः - bee/bird/passion/bees-wax/god of love/kind of embrace/kind of measure/season of ...
[ak] कामदेवः - bee/bird/passion/bees-wax/god of love/kind of embrace/kind of measure/season of ...
[ak] स्पृहा - envy/wish/desire/longing/aspiration/longing for/eager desire/covetousness/kind o ...
[ak] इच्छा - free/power/docile/control/willing/obedient/authority/submissive/licentious/contr ...
पुर (4)पुंallपुरः 3|3|54|1|2Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
[vk] पुरः - Son of a Śūdra and a Mahiṣī
[ak] मूलनगरादन्यनगरम् - suburb/branch-town
[ak] गुग्गुलुवृक्षः - jar/ewer/bully/pitcher/water-pot/small water-jar/measure of grain/flash or fancy ...
जटायुपुंallजटायुः 3|3|54|1|3Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
कुम्भोलूखलकनपुंallकुम्भोलूखलकम् 3|3|54|1|4Bdellium; Tamil Kuṅgiliyamभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
Incoming Relations:
Response Time: 0.0473 s.