Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:लशुनम्
Meaning (sk):पलाण्डोः दशजातयः
Meaning (en):Garlic; Allium stativum; Tamil Vel̤ul̤l̤i
Sloka:
3|3|204|1खञ्जेऽरिष्टो गुहोच्छिष्टो रसोनो गृञ्जनः कटुः।
3|3|204|2कायाङ्गं लशुनं दिव्यं महाकन्दामृतोद्भवे॥
3|3|205|1जीर्णकञ्च पलाण्डुस्तु श्वेतकन्दो मुकुन्दकः।
3|3|206|2लशुनं दीर्घपत्रं च पिच्छनद्धो महौषधः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
खञ्ज (3)पुंallखञ्जः 3|3|204|1|1Garlic; Allium stativum; Tamil Vel̤ul̤l̤ ...भूमिकाण्डःवनाध्यायः
अरिष्ट (7)पुंallअरिष्टः 3|3|204|1|2Garlic; Allium stativum; Tamil Vel̤ul̤l̤ ...भूमिकाण्डःवनाध्यायः
गृहोच्छिष्टपुंallगृहोच्छिष्टः 3|3|204|1|3Garlic; Allium stativum; Tamil Vel̤ul̤l̤ ...भूमिकाण्डःवनाध्यायः
रसोनपुंallरसोनः 3|3|204|1|4Garlic; Allium stativum; Tamil Vel̤ul̤l̤ ...भूमिकाण्डःवनाध्यायः
गृञ्जन (5)पुंallगृञ्जनः 3|3|204|1|5Garlic; Allium stativum; Tamil Vel̤ul̤l̤ ...भूमिकाण्डःवनाध्यायः
कटु (7)पुंallकटुः 3|3|204|1|6Garlic; Allium stativum; Tamil Vel̤ul̤l̤ ...भूमिकाण्डःवनाध्यायः
कायाङ्गनपुंallकायाङ्गम् 3|3|204|2|1Garlic; Allium stativum; Tamil Vel̤ul̤l̤ ...भूमिकाण्डःवनाध्यायः
लशुन (3)नपुंallलशुनम् 3|3|204|2|2Garlic; Allium stativum; Tamil Vel̤ul̤l̤ ...भूमिकाण्डःवनाध्यायः
दिव्य (2)नपुंallदिव्यम् 3|3|204|2|3Garlic; Allium stativum; Tamil Vel̤ul̤l̤ ...भूमिकाण्डःवनाध्यायः
महाकन्दनपुंallमहाकन्दम् 3|3|204|2|4Garlic; Allium stativum; Tamil Vel̤ul̤l̤ ...भूमिकाण्डःवनाध्यायः
अमृतोद्भवपुंallअमृतोद्भवः 3|3|204|2|5Garlic; Allium stativum; Tamil Vel̤ul̤l̤ ...भूमिकाण्डःवनाध्यायः
जीर्णकनपुंallजीर्णकम् 3|3|205|1|1Garlic; Allium stativum; Tamil Vel̤ul̤l̤ ...भूमिकाण्डःवनाध्यायः
लशुन (3)नपुंallलशुनम् 3|3|206|2|1One of the ten kinds of onionपलाण्डोः दशजातयःभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[isa_k]-->पलाण्डोः दशजातयः
--[परा_अपरासंबन्धः]-->पलाण्डुः
Incoming Relations:
Response Time: 0.0301 s.