Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:मूलनगरादन्यनगरम्
Meaning (sk):None
Meaning (en):suburb/branch-town
Sloka:
2|2|1|2स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्॥
2|2|2|1तच्छाखानगरं वेशो वेश्याजनसमाश्रयः।
3|3|126|1अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि।
3|3|140|1वणिक्पथः पुरं वेदो निगमो नागरो वणिक्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पुर (4)पुंallपुरः 2|2|1|2|4पुरवर्गः
शाखानगरनपुंallशाखानगरम् 2|2|2|1|1suburb/branch-townपुरवर्गः
अधिष्ठान (4)नपुंallअधिष्ठानम् 3|3|126|1|1site/rule/base/seat/town/basis/power/pla ...नानार्थवर्गः
निगम (4)पुंallनिगमः 3|3|140|1|1road/root/town/city/trade/traffic/The Ve ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->नगरम्
--[परा_अपरासंबन्धः]-->नगरम्
--[जातिः]-->मानवनिर्मितिः
Incoming Relations:
[ak]इन्द्रपुरः None --[परा_अपरासंबन्धः]--> मूलनगरादन्यनगरम्
Response Time: 0.0317 s.