Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वृक्षः
Meaning (sk):
Meaning (en):Tree
Sloka:
3|3|4|2वृक्षो द्रुमो भूरुहो द्रुर्विटपी विष्टरोऽङ्घ्रिपः॥
3|3|5|1अनोकहो नगो भूरुट् तरुः शाखी कुटः कुजः।
3|3|5|2वसुः करालिकोऽगच्छो जर्णो रूक्षः पुलाक्यपि॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वृक्ष (2)पुंallवृक्षः 3|3|4|2|1Treeभूमिकाण्डःवनाध्यायः
द्रुम (2)पुंallद्रुमः 3|3|4|2|2Treeभूमिकाण्डःवनाध्यायः
भूरुह (2)पुंallभूरुहः 3|3|4|2|3Treeभूमिकाण्डःवनाध्यायः
द्रुपुंallद्रुः 3|3|4|2|4Treeभूमिकाण्डःवनाध्यायः
विटपिन् (2)पुंallविटपी 3|3|4|2|5Treeभूमिकाण्डःवनाध्यायः
विष्टर (4)पुंallविष्टरः 3|3|4|2|6Treeभूमिकाण्डःवनाध्यायः
अङ्घ्रिपपुंallअङ्घ्रिपः 3|3|4|2|7Treeभूमिकाण्डःवनाध्यायः
अनोकह (2)पुंallअनोकहः 3|3|5|1|1Treeभूमिकाण्डःवनाध्यायः
नग (3)पुंallनगः 3|3|5|1|2Treeभूमिकाण्डःवनाध्यायः
भूरुह (2)पुंallभूरुहः 3|3|5|1|3Treeभूमिकाण्डःवनाध्यायः
तरु (2)पुंallतरुः 3|3|5|1|4Treeभूमिकाण्डःवनाध्यायः
शाखिन् (2)पुंallशाखी 3|3|5|1|5Treeभूमिकाण्डःवनाध्यायः
कुट (4)पुंallकुटः 3|3|5|1|6Treeभूमिकाण्डःवनाध्यायः
कुज (4)पुंallकुजः 3|3|5|1|7Treeभूमिकाण्डःवनाध्यायः
वसु (9)पुंallवसवः 3|3|5|2|1Treeभूमिकाण्डःवनाध्यायः
करालिकपुंallकरालिकः 3|3|5|2|2Treeभूमिकाण्डःवनाध्यायः
अगच्छपुंallअगच्छः 3|3|5|2|3Treeभूमिकाण्डःवनाध्यायः
जर्ण (2)पुंallजर्णः 3|3|5|2|4Treeभूमिकाण्डःवनाध्यायः
रूक्ष (3)पुंallरूक्षः 3|3|5|2|5Treeभूमिकाण्डःवनाध्यायः
पुलाकिन्पुंallपुलाकी 3|3|5|2|6Treeभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
[vk]अप्रकाण्डः स्कन्धरहितवृक्षः - Shrub --[परा_अपरासंबन्धः]--> वृक्षः
[vk]अवकेशी वृक्षोऽवकेशी/ऋतावपि_फलरहितसस्यः - Barren --[परा_अपरासंबन्धः]--> वृक्षः
[vk]आम्रः Mango tree --[परा_अपरासंबन्धः]--> वृक्षः
[vk]आम्रातः Forest mango --[परा_अपरासंबन्धः]--> वृक्षः
[vk]आर्ग्वधः Cassia fistula; Tamil Konrai --[परा_अपरासंबन्धः]--> वृक्षः
[vk]उदुम्बरः Glomerous fig tree; Tamil Atti --[परा_अपरासंबन्धः]--> वृक्षः
[vk]उलपः Spreading creeper --[परा_अपरासंबन्धः]--> वृक्षः
[vk]ओषधिः फलपाकान्ता; फलपाकान्तसस्याः - Annual plant --[परा_अपरासंबन्धः]--> वृक्षः
[vk]कपित्थः Wood-apple tree; Tamil Vel̤ā --[परा_अपरासंबन्धः]--> वृक्षः
[vk]काकतिन्दुकः कटुतिन्दुकः - Species of Ebony; Diospyros tomentosa; Tamil Kākkaitumbi --[परा_अपरासंबन्धः]--> वृक्षः
[vk]कुसुमम् Flower --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[vk]कृती Kind of Butea frondosa; Tamil Koḍi murukku --[परा_अपरासंबन्धः]--> वृक्षः
[vk]कोविदारः Mountain ebony (Bauhinia variegate) Tamil Kōvindāram --[परा_अपरासंबन्धः]--> वृक्षः
[vk]क्षुपः हृस्वशाखािशिफः; सूक्ष्मशाखामूलयुतवृक्षः - Small tree --[परा_अपरासंबन्धः]--> वृक्षः
[vk]गालवः Black Lōdhra; Lymplocus; Tamil Kāralotti --[परा_अपरासंबन्धः]--> वृक्षः
[vk]गुग्गुलुः Bdellium; Tamil Kuṅgiliyam --[परा_अपरासंबन्धः]--> वृक्षः
[vk]जम्भीरः Lime; Tamil Elimiccai --[परा_अपरासंबन्धः]--> वृक्षः
[vk]तिन्दुकः Kind of ebony; Diospyros (ī) melanoxylon; D.glutinosa; Tamil Tumbai --[परा_अपरासंबन्धः]--> वृक्षः
[vk]तिरीटः लोहित लोध्रः - Red Lodh; Symplocus; Tamil Śevvaratte --[परा_अपरासंबन्धः]--> वृक्षः
[vk]देवतरुः देववृक्षः - Common name of the five divine trees --[परा_अपरासंबन्धः]--> वृक्षः
[vk]नारङ्गः Orange tree; Tamil Nārtai --[परा_अपरासंबन्धः]--> वृक्षः
[vk]पत्रम् Leaf --[अवयव_अवयवीसंबन्धः]--> वृक्षः
[vk]पलाशः Butea frondosa; Tamil Murukku --[परा_अपरासंबन्धः]--> वृक्षः
[vk]पिप्पलः पिप्पलवृक्षः - Holy fig-tree; Tamil Araśu --[परा_अपरासंबन्धः]--> वृक्षः
[vk]पुष्पित: पुष्पसहितवृक्षः - Flowering --[परा_अपरासंबन्धः]--> वृक्षः
[vk]प्लक्षः Fig-tree; Tamil Iral̤i --[परा_अपरासंबन्धः]--> वृक्षः
[vk]फलितः फलसहितवृक्षः - Fruit-bearing --[परा_अपरासंबन्धः]--> वृक्षः
[vk]फलेग्रहिः फलेग्रहि/यथाकालम्_फलधरः - Not barren --[परा_अपरासंबन्धः]--> वृक्षः
[vk]फेनिलः अरिष्टः-रीढा वृक्षः - Soap berry tree; Tamil Pūvatti --[परा_अपरासंबन्धः]--> वृक्षः
[vk]बिल्वः Aegle marmelos; Tamil Vilvam --[परा_अपरासंबन्धः]--> वृक्षः
[vk]महालोध्रः श्वेतलोध्रः - White Lodh; Symplocos racemosa; Tamil Vel̤ alotti --[परा_अपरासंबन्धः]--> वृक्षः
[vk]लता Creeper --[परा_अपरासंबन्धः]--> वृक्षः
[vk]लोध्रः Lodh; Symplocus of which there are three kinds – white; red and black; Tamil Vel ... --[परा_अपरासंबन्धः]--> वृक्षः
[vk]वटः वटवृक्षः - Banyan tree; Tamil Āl --[परा_अपरासंबन्धः]--> वृक्षः
[vk]वनस्पतिः फली; विनापुष्पं_फलितवृक्षः - Tree which has fruit without blossoms --[परा_अपरासंबन्धः]--> वृक्षः
[vk]वान: शुष्कतरंफलम्/शुष्कफलम् - Dry --[परा_अपरासंबन्धः]--> वृक्षः
[vk]वानस्पत्यः पुष्पफली; पुष्पाज्जातफलयुक्तवृक्षः - Tree whose fruit is produced from blossom --[परा_अपरासंबन्धः]--> वृक्षः
[vk]विकङ्कतः Flacourtia sapida; Tamil Naru murukkai --[परा_अपरासंबन्धः]--> वृक्षः
[vk]वेतसः Kind of rattan; Calamus Rotang; Tamil Vañji --[परा_अपरासंबन्धः]--> वृक्षः
[vk]शलाटुः फलमामम्/अपक्वफलम् - Unripe --[परा_अपरासंबन्धः]--> वृक्षः
[vk]सप्तपर्णः Exhites (Alstonia) scholaris; Tamil Ēḻilampālai --[परा_अपरासंबन्धः]--> वृक्षः
Response Time: 0.0340 s.