Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:चन्द्रः
Meaning (sk):शशी
Meaning (en):Moon
Sloka:
2|1|24|1हिमद्युतिः शशी चन्द्रश्चन्द्रमाः शशभृद्विधुः।
2|1|24|2परिज्मा रोहिणीकान्तो निशानाथो निशाकरः॥
2|1|25|1पुनर्युवा दशाश्वो ग्लौरिन्दुः कुमुदबान्धवः।
2|1|25|2ओषधीशो निशाकेतुर्मृगलक्ष्माऽत्रिनेत्रजः॥
2|1|26|1हृद्यांशुरंशुब्जारिरमृतांशुः कलानिधिः।
2|1|26|2यजतस्तपसः क्लेदुः स्यन्दः स्पन्दो यथासुखः॥
2|1|27|1प्राचीनतिलको जर्णो व्याप्वः सृप्रस्तृपिस्तृपत्।
2|1|27|2उडुराजः शशाङ्कश्च समुद्रनवनीतकम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हिमद्युतिपुंallहिमद्युतिः 2|1|24|1|1Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
शशिन्पुंallशशी 2|1|24|1|2Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
चन्द्र (5)पुंallचन्द्रः 2|1|24|1|3Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] कम्पिल्लाः - Sunda Rocani; Tamil Cirukampillu; Name of a plant
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
[ak] रोचनी - realgar/red arsenic/particular yellow pigment
[ak] सुवर्णम् - gold/money/wealth/riches/yellow/bright/golden/property/red ochre/made of gold/br ...
चन्द्रमस् (2)पुंallचन्द्रमः 2|1|24|1|4Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
शशभृत्पुंallशशभृत् 2|1|24|1|5Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
विधु (4)पुंallविधुः 2|1|24|1|6Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] विष्णुः - God Vishnu
[ak] वायव्यदिशः_ग्रहः - moon/lonely/solitary/throbbing/palpitation
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
परिज्मन्पुंallपरिज्मा 2|1|24|2|1Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
रोहिणीकान्तपुंallरोहिणीकान्तः 2|1|24|2|2Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
निशानाथपुंallनिशानाथः 2|1|24|2|3Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
निशाकर (2)पुंallनिशाकरः 2|1|24|2|4Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] पूर्णचन्द्रसहिता_पूर्णिमा - scab/itch/full moon/day of full moon/girl in whom menstruation has begun/goddess ...
पुनर्युवन्पुंallपुनर्युवा 2|1|25|1|1Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
दशाश्वपुंallदशाश्वः 2|1|25|1|2Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
ग्लौ (2)पुंallग्लौः 2|1|25|1|3Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
इन्दु (2)पुंallइन्दुः 2|1|25|1|4Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
कुमुदबान्धव (2)पुंallकुमुदबान्धवः 2|1|25|1|5Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
ओषधीश (2)पुंallओषधीशः 2|1|25|2|1Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
निशाकेतुपुंallनिशाकेतुः 2|1|25|2|2Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
मृगलक्ष्मन्पुंallमृगलक्ष्मा 2|1|25|2|3Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
अत्रिनेत्रजपुंallअत्रिनेत्रजः 2|1|25|2|4Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
हृद्यांशुपुंallहृद्यांशुः 2|1|26|1|1Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
अंशु (6)पुंallअंशुः 2|1|26|1|2Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] सूर्यः - दिवाकरः - Sun
[vk] किरणः - सूर्यादेः रशमिः - Sunray
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
[ak] कराः - ray/end/array/cloth/point/thread/sunray/sunbeam/filament/ray of light/small part ...
अब्जारिपुंallअब्जारिः 2|1|26|1|3Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
अमृतांशुपुंallअमृतांशुः 2|1|26|1|4Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
कलानिधि (2)पुंallकलानिधिः 2|1|26|1|5Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
जयन्त (3)पुंallजयन्तः 2|1|26|2|1Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] जयन्तः - इन्द्रस्य पुत्रः - Son of Indra
[ak] जयन्तः - ziva/moon/subdivision of the anuttara deities
तपसपुंallतपसः 2|1|26|2|2Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
क्लेदुपुंallक्लेदुः 2|1|26|2|3Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
स्यन्दपुंallस्यन्दः 2|1|26|2|4Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
स्पन्दपुंallस्पन्दः 2|1|26|2|5Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
यथासुखपुंallयथासुखः 2|1|26|2|6Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
प्राचीनतिलकपुंallप्राचीनतिलकः 2|1|27|1|1Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
जर्ण (2)पुंallजर्णः 2|1|27|1|2Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] वृक्षः - Tree
व्याप्वपुंallव्याप्वः 2|1|27|1|3Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
सृप्रपुंallसृप्रः 2|1|27|1|4Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
तृपिपुंallतृपिः 2|1|27|1|5Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
तृपत्पुंallतृपत् 2|1|27|1|6Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
उडुराजपुंallउडुराजः 2|1|27|2|1Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
शशाङ्कपुंallशशाङ्कः 2|1|27|2|2Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
समुद्रनवनीतकनपुंallसमुद्रनवनीतकः 2|1|27|2|3Moonशशीअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->ग्रहः
Incoming Relations:
[vk]चिह्नम् लक्षणम् - Mark --[अवयव_अवयवीसंबन्धः]--> चन्द्रः
[vk]चिह्नम् लक्षणम् - Mark --[अन्यसंबन्धाः]--> चन्द्रः
[vk]ज्योत्स्ना चन्द्रज्योतिः - Moonlight --[अवयव_अवयवीसंबन्धः]--> चन्द्रः
[vk]ज्योत्स्ना चन्द्रज्योतिः - Moonlight --[अन्यसंबन्धाः]--> चन्द्रः
[vk]संवालः चन्द्रस्य किरणः - Moonray --[अवयव_अवयवीसंबन्धः]--> चन्द्रः
[vk]संवालः चन्द्रस्य किरणः - Moonray --[अन्यसंबन्धाः]--> चन्द्रः
Response Time: 0.0708 s.