Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:जयन्तः
Meaning (sk):इन्द्रस्य पुत्रः
Meaning (en):Son of Indra
Sloka:
1|2|8|2सुतो जयो जयन्तश्च जयदत्तोऽप्यथो सुता॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
जय (6)पुंallजयः 1|2|8|2|1Epithet of Jayantaइन्द्रस्य पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
जयन्त (3)पुंallजयन्तः 1|2|8|2|2Son of Indraइन्द्रस्य पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
जयदत्तपुंallजयदत्तः 1|2|8|2|3Epithet of Jayantaइन्द्रस्य पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[जन्य_जनकसंबन्धः]-->इन्द्रः
--[जातिः]-->अलौकिकचेतनः
Incoming Relations:
Response Time: 0.0294 s.