Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:सुवर्णम्
Meaning (sk):
Meaning (en):gold/money/wealth/riches/yellow/bright/golden/property/red ochre/made of gold/brilliant in hue/kind of vegetable/of a good tribe or caste/sort of yellow sandal-wood/right pronunciation of sounds/of a good or beautiful colour/flower of Indian rose chestnut [Mesua Roxburghii - Bot.]
Sloka:
2|9|94|1स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्।
2|9|94|2तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्॥
2|9|95|1चामीकरं जातरूपं महारजतकाञ्चने।
2|9|95|2रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्॥
3|3|12|1शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्।
3|3|76|2कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥
3|3|79|2श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु॥
3|3|166|1स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः।
3|3|183|1स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्वर्ण (2)नपुंallस्वर्णम् 2|9|94|1|1gold/kind of plant/kind of red chalkवैश्यवर्गः
सुवर्ण (3)नपुंallसुवर्णम् 2|9|94|1|2gold/money/wealth/riches/yellow/bright/g ...वैश्यवर्गः
कनक (2)नपुंallकनकम् 2|9|94|1|3goldवैश्यवर्गः
हिरण्य (3)नपुंallहिरण्यम् 2|9|94|1|4gold/cowry/golden/substance/semen virile ...वैश्यवर्गः
हेमन् (2)नपुंallहेम 2|9|94|1|5gold/water/winter/impulse/gold piece/tho ...वैश्यवर्गः
हाटक (2)नपुंallहाटकम् 2|9|94|1|6goldवैश्यवर्गः
तपनीय (2)नपुंallतपनीयम् 2|9|94|2|1to be heated/to be suffered/gold purifie ...वैश्यवर्गः
शातकुम्भ (2)नपुंallशातकुम्भम् 2|9|94|2|2gold/goldenवैश्यवर्गः
गाङ्गेय (2)नपुंallगाङगेयम् 2|9|94|2|3gold/being in or on the Ganges/coming fr ...वैश्यवर्गः
भर्मन् (2)नपुंallभर्म 2|9|94|2|4load/care/burden/support/maintenance/nou ...वैश्यवर्गः
कर्बुर (2)नपुंallकर्बुरम् 2|9|94|2|5gold/water/variegated/thorn-apple/of a s ...वैश्यवर्गः
चामीकर (2)नपुंallचामीकरम् 2|9|95|1|1goldवैश्यवर्गः
जातरूप (2)नपुंallजातरूपम् 2|9|95|1|2gold/golden/splendid/brilliant/beautiful ...वैश्यवर्गः
महारजत (2)नपुंallमहारजतम् 2|9|95|1|3gold/turmericवैश्यवर्गः
काञ्चन (2)नपुंallकाञ्चनम् 2|9|95|1|4gold/money/wealth/golden/property/filame ...वैश्यवर्गः
रुक्म (2)नपुंallरुक्मम् 2|9|95|2|1iron/gold/kind of lotion or wash for eye ...वैश्यवर्गः
कार्तस्वर (2)नपुंallकार्तस्वरम् 2|9|95|2|2gold/thorn-appleवैश्यवर्गः
जाम्बूनद (2)नपुंallजाम्बूनदम् 2|9|95|2|3any gold/thorn-apple/golden ornament/gol ...वैश्यवर्गः
अष्टापद (2)पुंallअष्टापदः 2|9|95|2|4dice/worm/spider/pin or bolt/mountain ka ...वैश्यवर्गः
अष्टापद (2)नपुंallअष्टापदम् 2|9|95|2|4dice/worm/spider/pin or bolt/mountain ka ...वैश्यवर्गः
गैरिक (4)नपुंallगैरिकम् 3|3|12|1|2gold/haematite/red chalkनानार्थवर्गः
कलधौत (2)नपुंallकलधौतम् 3|3|76|2|1golden/bullion/gold and silverनानार्थवर्गः
रजत (5)नपुंallरजतम् 3|3|79|2|2gold/ivory/blood/silver/silvery/whitish/ ...नानार्थवर्गः
रै (2)पुंallराः 3|3|166|1|1noise/sound/goods/barking/possessionनानार्थवर्गः
भूरि (3)पुंallभूरिः 3|3|183|1|1many/much/great/mighty/strong/numerous/a ...नानार्थवर्गः
चन्द्र (5)पुंallचन्द्रः 3|3|183|1|2moon/water/camphor/shining/number one/gl ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->धातुविशेषः
--[जातिः]-->धातुः
Incoming Relations:
[ak]अलङ्कारस्वर्णम् None --[परा_अपरासंबन्धः]--> सुवर्णम्
[ak]स्वर्णकारः goldsmith/gold smith/gold-worker --[उपजीव्य_उपजीवक_भावः]--> सुवर्णम्
Response Time: 0.0332 s.