Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:ज्योत्स्ना
Meaning (sk):चन्द्रज्योतिः
Meaning (en):Moonlight
Sloka:
2|1|28|1चन्द्रपादास्तु संवाला ज्योत्स्ना च शशिनः प्रभा।
2|1|28|2चन्द्रिका चन्द्रिमा चान्द्री कौमुदी चन्द्रगोलिका॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ज्योत्स्ना (2)स्त्रीallज्योत्स्ना 2|1|28|1|3Moonlightचन्द्रज्योतिःअन्तरिक्षकाण्डःज्योतिरध्यायः
चन्द्रिका (3)स्त्रीallचन्द्रिका 2|1|28|2|1Moonlightचन्द्रज्योतिःअन्तरिक्षकाण्डःज्योतिरध्यायः
चन्द्रिमास्त्रीallचन्द्रिमा 2|1|28|2|2Moonlightचन्द्रज्योतिःअन्तरिक्षकाण्डःज्योतिरध्यायः
चान्द्री (2)स्त्रीallचान्द्री 2|1|28|2|3Moonlightचन्द्रज्योतिःअन्तरिक्षकाण्डःज्योतिरध्यायः
कौमुदी (2)स्त्रीallकौमुदी 2|1|28|2|4Moonlightचन्द्रज्योतिःअन्तरिक्षकाण्डःज्योतिरध्यायः
चन्द्रगोलिकास्त्रीallचन्द्रगोलिका 2|1|28|2|5Moonlightचन्द्रज्योतिःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->चन्द्रः
--[अन्यसंबन्धाः]-->चन्द्रः
--[जातिः]-->तेजः
Incoming Relations:
Response Time: 0.0295 s.