Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:तरुमूलम्
Meaning (sk):None
Meaning (en):fibrous or flexible root/lash or stroke with a whip or rod
Sloka:
2|4|11|1समे शाखालते स्कन्धशाखाशाले शिफाजटे।
3|3|131|1तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्।
3|3|142|2गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः॥
3|3|180|2स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शिफा (2)स्त्रीallशिफा 2|4|11|1|5fibrous or flexible root/lash or stroke ...वनौषधिवर्गः
जटा (5)स्त्रीallजटा 2|4|11|1|6hair twisted together/coil of matted hai ...वनौषधिवर्गः
विटप (3)पुंallविटपः 3|3|131|1|2bush/twig/tuft/bough/shrub/shoot/branch/ ...नानार्थवर्गः
विटप (2)नपुंallविटपम् 3|3|131|1|2bush/twig/tuft/bough/shrub/shoot/branch/ ...नानार्थवर्गः
गुल्म (6)पुंallगुल्मः 3|3|142|2|1bush/fort/hedge/shrub/spleen/thicket/bat ...नानार्थवर्गः
नेत्र (3)नपुंallनेत्रम् 3|3|180|2|1eye/veil/river/guiding/leading/carriage/ ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->वृक्षः
--[परा_अपरासंबन्धः]-->मूलमात्रम्
--[उपाधि]-->अवयवः
Incoming Relations:
[ak]मूलमात्रम् own/root/base/edge/basis/cause/prime/first/copse/origin/proper/source/capital/th ... --[अवयव_अवयवीसंबन्धः]--> तरुमूलम्
Response Time: 0.0296 s.