Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:देवदारुवृक्षः
Meaning (sk):None
Meaning (en):Indian cedar tree [Pinus Deodora - Bot.]/coral swirl [ Wrightia antidysenterica - Bot.]
Sloka:
2|4|53|1शल्यश्च मदने शक्रपादपः पारिभद्रकः।
2|4|53|2भद्रदारु द्रुकिलिमं पीतदारु च दारु च॥
2|4|54|1पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शक्रपादपपुंallशक्रपादपः 2|4|53|1|3Indian cedar tree [Pinus Deodora - Bot.] ...वनौषधिवर्गः
पारिभद्रकपुंallपारिभद्रकः 2|4|53|1|4वनौषधिवर्गः
भद्रदारुपुंallभद्रदारुः 2|4|53|2|1longleaf pine tree [Pinus longifolia - B ...वनौषधिवर्गः
भद्रदारु (2)नपुंallभद्रदारु 2|4|53|2|1longleaf pine tree [Pinus longifolia - B ...वनौषधिवर्गः
द्रुकिलिम (2)नपुंallद्रुकिलिम 2|4|53|2|2Indian cedar tree [Pinus Deodora - Bot.]वनौषधिवर्गः
पीतदारु (2)नपुंallपीतदारु 2|4|53|2|3वनौषधिवर्गः
दारु (4)नपुंallदारु 2|4|53|2|4ore/liberal/breaking/splitting/piece of ...वनौषधिवर्गः
पूतिकाष्ठ (3)नपुंallपूतिकाष्ठम् 2|4|54|1|1Himalayan Pine or longleaf pine tree [Pi ...वनौषधिवर्गः
देवदारुपुंallदेवदारुः 2|4|54|1|2cedar/cedarwoodवनौषधिवर्गः
देवदारु (2)नपुंallदेवदारु 2|4|54|1|2cedar/cedarwoodवनौषधिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
--[जातिः]-->वृक्षः
Incoming Relations:
Response Time: 0.0301 s.