Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:देवयोनिः
Meaning (sk):विद्याधरादयः
Meaning (en):Common name of the Apsaras; Yakṣa; Rakaṣas; Gandharva; Siddha; Bhūta; Kinnara; Guhyaka; Vidyadhara and Piśāca
Sloka:
1|3|5|1देवयोनय एते स्युः स्वर्वेश्याद्याः सरक्षसः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
देवयोनिपुंallदेवयोनिः 1|3|5|1|1Common name of the Apsaras; Yakṣa; Rakaṣ ...विद्याधरादयःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[जातिः]-->देवयोनिः
Incoming Relations:
[vk]अप्सरः उर्वशी-मेनकाद्याः स्वर्वेश्याः - Divine courtezan --[परा_अपरासंबन्धः]--> देवयोनिः
[vk]किन्नरः अश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरुप्रभृतिः - Name of a lower deity --[परा_अपरासंबन्धः]--> देवयोनिः
[vk]गन्धर्वः स्वर्गगायकः - Name of a lower deity --[परा_अपरासंबन्धः]--> देवयोनिः
[vk]गुह्यकः कुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदः - Name of a lower deity --[परा_अपरासंबन्धः]--> देवयोनिः
[vk]पिशाचः राक्षसेभ्यः अपकृष्टाः अशुचिमरुदेशनिवासिनः - Name of a lower deity (demon) --[परा_अपरासंबन्धः]--> देवयोनिः
[vk]भूतः अधोमुखोर्ध्वमुखादिः पिशाचभेदः - रुद्रानुचरः - Name of a lower deity --[परा_अपरासंबन्धः]--> देवयोनिः
[vk]मयः असुरशिल्पिः - Name of the architect of the Asuras --[परा_अपरासंबन्धः]--> देवयोनिः
[vk]यक्षः देवयोनिभेदः - Name of a lower deity --[परा_अपरासंबन्धः]--> देवयोनिः
[vk]राक्षसः निकषात्मजः जातिभेदः - Demon --[परा_अपरासंबन्धः]--> देवयोनिः
[vk]विद्याधरः देवयोनिभेदः - Name of a lower deity --[परा_अपरासंबन्धः]--> देवयोनिः
[vk]विश्वकर्मा देवशिल्पिः - Epithet of Tvaṣṭṛ --[परा_अपरासंबन्धः]--> देवयोनिः
[vk]सिद्धः सनकादयः देवयोनयः - Name of a lower deity as a Sanaka --[परा_अपरासंबन्धः]--> देवयोनिः
Response Time: 0.0374 s.