Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:वायुः
Meaning (sk):स्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिः
Meaning (en):2_सन्दर्भसूचि_reference
Sloka:
1|2|47|1वातो वायुर्जगत्प्राणः शुषिलः श्वसनोऽनिलः।
1|2|47|2गन्धवाहो गन्धवहो मातरिश्वा समीरणः॥
1|2|48|1यिजिनो लघुगो वातिर्ध्वजप्रहरणो जगत्।
1|2|48|2दैत्यदेवो वहः प्राणो नभः प्राणोऽङ्कतिः सरः॥
1|2|49|1आशुगः पवनः स्पर्शः पवमानः प्रभञ्जनः।
1|2|49|2मरुद्धूलिध्वजो मर्कः समीरोऽग्निसखश्चलः॥
1|2|50|1शुष्मिर्मंहाबलो वेगी नभोजातः सदागतिः।
1|2|50|2नभस्वान् मारुतः शीघ्रः पृषदश्वः प्रकम्पनः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वात (2)पुंallवातः 1|2|47|1|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
वायु (2)पुंallवायुः 1|2|47|1|22_सन्दर्भसूचि_referenceस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
जगत्प्राण (2)पुंallजगत्प्राणः 1|2|47|1|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
शुषिलपुंallशुषिलः 1|2|47|1|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
श्वसन (3)पुंallश्वसनः 1|2|47|1|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
[ak] मयनफलवृक्षः - species of basil/myna tree [Vangueria Spinosa - Bot.]/Crape Jasmine [Tabernamont ...
अनिल (3)पुंallअनिलः 1|2|47|1|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] गणदेवता - sun/son of aditi/seventh lunar mansion/relating to the god of the sun/belonging ...
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
गन्धवाह (2)पुंallगन्धवाहः 1|2|47|2|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
गन्धवह (2)पुंallगन्धवहः 1|2|47|2|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
मातरिश्वनपुंallमातरिश्वनः 1|2|47|2|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
समीरण (4)पुंallसमीरणः 1|2|47|2|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[vk] जम्बीरः - Small kind of Tulaśi
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
[ak] जम्बीरः -
युजिनपुंallयुजिनः 1|2|48|1|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
लघुगपुंallलघुगः 1|2|48|1|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
वातिपुंallवातिः 1|2|48|1|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
ध्वजप्रहरणपुंallध्वजप्रहरणः 1|2|48|1|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
जगत् (2)पुंallजगत् 1|2|48|1|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] चरम् - spy/air/wind/being/going/moving/cowrie/living/movable/shaking/walking/passage/un ...
दैत्यदेवपुंallदैत्यदेवः 1|2|48|2|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
वह (2)पुंallवहः 1|2|48|2|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वृषभस्कन्धदेशः - way/wind/road/horse/bearing/causing/carrying/bringing/effecting/producing/convey ...
प्राण (6)पुंallप्राणः 1|2|48|2|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[vk] गन्धरसः - गन्धरसः - Myrrh
[ak] शरीरवायुः - wind/life/full/myrrh/power/energy/breath/filled/spirit/vigour/respiration/air in ...
[ak] सामर्थ्यम् - power/goods/money/wealth/essence/strength/substance/substantiality/movable prope ...
[ak] पञ्चवायवः - life/respiration/animal life/vital breath/vital breaths or airs of the body/life ...
[ak] गन्धरसः - myrrh/odour and flavour/perfumes and spices/Cape jasmine [Gardenia jasminoides - ...
नभःप्राणपुंallनभःप्राणः 1|2|48|2|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
अङ्कतिपुंallअङ्कतिः 1|2|48|2|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
सर (3)पुंallसरः 1|2|48|2|6Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[vk] दोषग्रहः - Clearing nut plant (Strychnos potatorum) Tamil Tēttān
[ak] कृत्रिमपद्माकरः - pond/pool
आशुग (3)पुंallआशुगः 1|2|49|1|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
[ak] बाणः - aim/arrow/reed-shaft/udder of a cow/mark for arrows/shaft made of a reed/versed ...
पवन (3)पुंallपवनः 1|2|49|1|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[vk] पवनः - पयोदान्तः - Monsoon wind
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
स्पर्श (3)पुंallस्पर्शः 1|2|49|1|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] त्वगिन्द्रियविषयः - air/spy/gift/wind/touch/feeling/illness/contact/touching/offering/sensation/temp ...
[ak] सन्तप्तः - air/spy/gift/wind/touch/feeling/illness/contact/touching/offering/sensation/temp ...
पवमान (3)पुंallपवमानः 1|2|49|1|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[vk] पवमानः - पश्चिमाग्निः - Sacrificial fire towards the west
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
प्रभञ्जन (2)पुंallप्रभञ्जनः 1|2|49|1|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
मरुत् (5)पुंallमरुत् 1|2|49|2|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[vk] देवः - यः सर्वैः स्तूयते; पूज्यते - Deity
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
[ak] वायव्यदिशः_स्वामी - air/wind/gold/breath/beauty/god of the wind/storm-gods [pl.]/species of plant
[ak] वायुदेवः - air/wind/gold/breath/beauty/god of the wind/storm-gods [pl.]/species of plant
धूलिध्वजपुंallधूलिध्वजः 1|2|49|2|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
मर्कपुंallमर्कः 1|2|49|2|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
समीर (2)पुंallसमीरः 1|2|49|2|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
अग्निसखपुंallअग्निसखः 1|2|49|2|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
चल (2)पुंallचलः 1|2|49|2|6Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] चलनम् - foot/wanton/moving/movable/shaking/antelope/tremulous/moving on feet
शुष्मिपुंallशुष्मिः 1|2|50|1|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
महाबलस्त्रीallमहाबलः 1|2|50|1|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
वेगिन् (2)पुंallवेगी 1|2|50|1|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] त्वरितवन्मात्रः - wind/ziva/hero/bold/quick/garuDa/falcon/runner/courier/violent/energetic
नभोजातपुंallनभोजातः 1|2|50|1|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
सदागति (3)पुंallसदागतिः 1|2|50|1|5Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[vk] सूर्यः - दिवाकरः - Sun
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
नभस्वत् (2)पुंallनभस्वत् 1|2|50|2|1Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
मारुत (2)पुंallमारुतः 1|2|50|2|2Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
शीघ्रपुंallशीघ्रः 1|2|50|2|3Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
पृषदश्व (2)पुंallपृषदश्वः 1|2|50|2|4Epithet of vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] वायुः - gas/air/wind/tired/breath/greedy/maruts/languid/desirous/covetous/desirable/brea ...
प्रकम्पन (2)पुंallप्रकम्पनः 1|2|50|2|5Epithet of Vayuस्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिःस्वर्गकाण्डःलोकपालाध्यायः
[ak] महावायुः - air/wind/hurricane/trembling violently
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवता
Incoming Relations:
[vk]अमलपालिकः वसन्तवातः - Wind during spring tide --[परा_अपरासंबन्धः]--> वायुः
[vk]गरवायुः निदाघे अल्पः वातः - Wind during spring tide --[परा_अपरासंबन्धः]--> वायुः
[vk]गोगन्धनः पुरोवातः - Eastern wind --[परा_अपरासंबन्धः]--> वायुः
[vk]जारवायुः हेमन्तवातः - Wind during winter season hemantha --[परा_अपरासंबन्धः]--> वायुः
[vk]झञ्झानिलः ग्रीष्मवातः - Hot wind --[परा_अपरासंबन्धः]--> वायुः
[vk]पवनः पयोदान्तः - Monsoon wind --[परा_अपरासंबन्धः]--> वायुः
[vk]पुटानिलः शिशिरवातः - Wind during dewy season sisira --[परा_अपरासंबन्धः]--> वायुः
[vk]मृदुवातः कोमलवातः - Mild wind --[परा_अपरासंबन्धः]--> वायुः
[vk]वात्या मण्डली वातः - Whirlwind --[परा_अपरासंबन्धः]--> वायुः
[vk]वेगः वेगः - Speed --[गुण-गुणी-भावः]--> वायुः
[vk]वेगः वेगः - Speed --[धर्म-धर्मी-भावः]--> वायुः
[vk]सङ्क्रा सवृष्टिकः वायुः - Wind with rain --[परा_अपरासंबन्धः]--> वायुः
[vk]सारणः शरद्वातः - Wind during the autumn --[परा_अपरासंबन्धः]--> वायुः
[vk]स्वरिङ्गणः खरवातः - Strong wind --[परा_अपरासंबन्धः]--> वायुः
[vk]हारितः मध्यमवातः - Middling wind neither too mild nor too strong --[परा_अपरासंबन्धः]--> वायुः
[vk]हिमानिलः उत्तरवातः - Northern wind --[परा_अपरासंबन्धः]--> वायुः
Response Time: 0.0774 s.