Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:दोषग्रहः
Meaning (sk):
Meaning (en):Clearing nut plant (Strychnos potatorum) Tamil Tēttān
Sloka:
3|3|42|1दोषग्रहे तु कतको द्रावणः स्रवणः सरः।
3|3|42|2उल्लेखनीयो लक्ष्मीवांस्तेरस्तोयप्रसादनः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दोषग्रहपुंallदोषग्रहः 3|3|42|1|1Clearing nut plant (Strychnos potatorum) ...भूमिकाण्डःवनाध्यायः
कतकपुंallकतकः 3|3|42|1|2Clearing nut plant (Strychnos potatorum) ...भूमिकाण्डःवनाध्यायः
द्रावणपुंallद्रावणः 3|3|42|1|3Clearing nut plant (Strychnos potatorum) ...भूमिकाण्डःवनाध्यायः
स्रवणपुंallस्रवणः 3|3|42|1|4Clearing nut plant (Strychnos potatorum) ...भूमिकाण्डःवनाध्यायः
सर (3)पुंallसरः 3|3|42|1|5Clearing nut plant (Strychnos potatorum) ...भूमिकाण्डःवनाध्यायः
उल्लेखनीयपुंallउल्लेखनीयः 3|3|42|2|1Kind of clearing nut (Strychnos potatoru ...भूमिकाण्डःवनाध्यायः
लक्ष्मीवत् (2)पुंallलक्ष्मीवत् 3|3|42|2|2Kind of clearing nut (Strychinos potator ...भूमिकाण्डःवनाध्यायः
तेरपुंallतेरः 3|3|42|2|3Kind of clearing nut (Strychinos potator ...भूमिकाण्डःवनाध्यायः
तोयप्रसादनपुंallतोयप्रसादनः 3|3|42|2|4Kind of clearing nut (Strychinos potator ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0343 s.