Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वेगः
Meaning (sk):वेगः
Meaning (en):Speed
Sloka:
1|2|55|1रंहस्तरः क्ली प्रसभो जवो वेगः स्यदो रयः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रंहस् (2)नपुंallरंहः 1|2|55|1|1Speed; quicknessवेगःस्वर्गकाण्डःलोकपालाध्यायः
तरस् (3)नपुंallतरः 1|2|55|1|2Strengthवेगःस्वर्गकाण्डःलोकपालाध्यायः
प्रसभपुंallप्रसभः 1|2|55|1|3Speed; quicknessवेगःस्वर्गकाण्डःलोकपालाध्यायः
जव (3)पुंallजवः 1|2|55|1|4Speed; quicknessवेगःस्वर्गकाण्डःलोकपालाध्यायः
वेग (3)पुंallवेगः 1|2|55|1|5Speedवेगःस्वर्गकाण्डःलोकपालाध्यायः
स्यद (2)पुंallस्यदः 1|2|55|1|6Speedवेगःस्वर्गकाण्डःलोकपालाध्यायः
रय (2)पुंallरयः 1|2|55|1|7Speedवेगःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[धर्म-धर्मी-भावः]-->वायुः
--[गुण-गुणी-भावः]-->वायुः
--[जातिः]-->परिमाणः
Incoming Relations:
Response Time: 0.0291 s.