Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मृदुवातः
Meaning (sk):कोमलवातः
Meaning (en):Mild wind
Sloka:
1|2|51|2मृदुवातश्चिञ्चिलिको लेढा लिट् सौरतोऽपि च॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मृदुवातपुंallमृदुवातः 1|2|51|2|1Mild windकोमलवातःस्वर्गकाण्डःलोकपालाध्यायः
चिञ्चिलिकपुंallचिञ्चिलिकः 1|2|51|2|2Mild windकोमलवातःस्वर्गकाण्डःलोकपालाध्यायः
लेढृपुंallलेढा 1|2|51|2|3Mild windकोमलवातःस्वर्गकाण्डःलोकपालाध्यायः
लिह्पुंallलिट् 1|2|51|2|4Mild windकोमलवातःस्वर्गकाण्डःलोकपालाध्यायः
सौरतपुंallसौरतः 1|2|51|2|5Mild windकोमलवातःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वायुः
--[जातिः]-->वायुः
Incoming Relations:
Response Time: 0.0300 s.