Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:यमः
Meaning (sk):यमदेवः
Meaning (en):God of death
Sloka:
1|2|33|2यमः पितृपतिर्दण्डधरो महिषवाहनः॥
1|2|34|1यमराड् यमुनाभ्राता मन्दे वैवस्वतोऽन्तकः।
1|2|34|2सावित्रेयः श्राद्धदेवः समवर्ती परेतराट्॥
1|2|35|1कालः कृतान्तः शमनः कीनाशो दक्षिणाधिपः।
1|2|35|2धर्मराजः पुराणान्तः कालकुन्थो विशीर्णपात्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
यम (4)पुंallयमः 1|2|33|2|1God of deathयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
[ak] नैत्यिककर्मः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
[ak] संयमः - effort/closing/binding/control/tying up/exertion/restraint/fettering/self-contro ...
पितृपति (3)पुंallपितृपतिः 1|2|33|2|2Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
[ak] दक्षिणदिशः_स्वामी - lord of the pitRs/pitRs and the prajApatis
दण्डधर (2)पुंallदण्डधरः 1|2|33|2|3Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
महिषवाहनपुंallमहिषवाहनः 1|2|33|2|4Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
यमराजपुंallयमराजः 1|2|34|1|1Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
यमुनाभ्रातृ (2)पुंallयमुनाभ्राता 1|2|34|1|2Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
मन्द (7)पुंallमन्दः 1|2|34|1|3Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[vk] शनिः - शनिग्रहः - Planet Saturn
[ak] अलसः - idle/slow/lazy/dull/heavy/faint/tired/drowsy/inactive/indolent/tympanitis/withou ...
[ak] मूर्खः - fool/dull/idiot/silly/stupid/idiotic/foolish/imbecile/blockhead/dull-headed/inex ...
[ak] अल्पम् - low/weak/mean/tiny/agile/small/light/short/humble/slight/feeble/facile/nimble/li ...
[ak] अपटुः - bad/low/ill/sick/weak/fool/slow/dull/idle/lazy/tardy/silly/blunt/slack/faint/wic ...
[ak] निर्भाग्यः - bad/low/ill/sick/weak/fool/slow/dull/idle/lazy/tardy/silly/blunt/slack/faint/wic ...
वैवस्वत (2)पुंallवैवस्वतः 1|2|34|1|4Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
अन्तक (2)पुंallअन्तकः 1|2|34|1|5Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
सावित्रेयस्त्रीallसावित्रेयः 1|2|34|2|1Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
श्राद्धदेव (2)पुंallश्राद्धदेवः 1|2|34|2|2Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
समवर्तिन् (2)पुंallसमवर्ती 1|2|34|2|3Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
परेतराजपुंallपरेतराजः 1|2|34|2|4Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
काल (5)पुंallकालः 1|2|35|1|1Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[vk] कालः - समयः - Time
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
[ak] समयः - law/rule/time/case/sign/hint/limit/order/terms/season/speech/treaty/ordeal/prece ...
[ak] कृष्णवर्णः - crow/evil/dark/lead/iron/black/wicked/antelope/antimony/dark-blue/blue vitriol/b ...
कृतान्त (5)पुंallकृतान्तः 1|2|35|1|2Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
[ak] प्राक्तनशुभाशुभकर्मः - fate/royal/fatal/deity/divine/chance/destiny/fortune/celestial/depending on fate ...
[ak] सिद्धान्तः - rule/dogma/axiom/theory/doctrine/principle/established end/received or admitted ...
[ak] अकुशलकर्मम् - fate/dogma/destiny/Saturday/conclusion/causing an end/closing the week/death per ...
शमन (3)पुंallशमनः 1|2|35|1|3Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
[ak] यज्ञार्थं_पशुहननम् - settler/destroyer/destroying/kind of pea/kind of antelope
कीनाश (4)पुंallकीनाशः 1|2|35|1|4Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
[ak] कृषीवलः - farmer/peasant/husbandman/cultivator/cultivator of the soil
[ak] कृपणः - low/vile/poor/mean/worm/miser/needy/stingy/feeble/niggard/scraper/miserly/wretch ...
दक्षिणाधिपपुंallदक्षिणाधिपः 1|2|35|1|5Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
धर्मराज (4)पुंallधर्मराजः 1|2|35|2|1Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[vk] बुद्धः - विष्णोः बुद्धावतारः - Buddha
[ak] बुद्धः - Buddha
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
पुराणान्तपुंallपुराणान्तः 1|2|35|2|2Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
कालकुन्थ (2)पुंallकालकुन्थः 1|2|35|2|3Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
[vk] विष्णुः - आदिदेवेषु एकः - विष्णुः - Viṣṇu; One of the primeval triad
विशीर्णपाद्पुंallविशीर्णपात् 1|2|35|2|4Epithet of Yamaयमदेवःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवता
Incoming Relations:
[vk]अग्रसन्धानी यमस्य पञ्जिका - Yama's record book --[अन्यसंबन्धाः]--> यमः
[vk]कालीची यमस्य विचारभूमिः - Yama's court --[अन्यसंबन्धाः]--> यमः
[vk]चित्रगुप्तः यमस्य लेखकः - Yama's writer --[स्व_स्वामीसंबन्धः]--> यमः
[vk]धूमोर्णा यमस्य पत्नी - Wife of Yama --[पति_पत्नीसंबन्धः]--> यमः
[vk]पञ्जिका यमस्य पञ्जिका - Yama's record book --[अन्यसंबन्धाः]--> यमः
Response Time: 0.0695 s.