Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:शनिः
Meaning (sk):शनिग्रहः
Meaning (en):Planet Saturn
Sloka:
2|1|35|1मन्दः खोडोऽसितः क्रोडश्छायापुत्रः शनैश्चरः।
2|1|35|2सौरिः स्थिरगति कोणो दीर्णाङ्गो युगवर्तकः॥
2|1|36|1श्रुतकर्मा नीलवासा वक्रः कोलः स्थिरः शनिः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मन्द (7)पुंallमन्दः 2|1|35|1|1Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
खोड (2)पुंallखोडः 2|1|35|1|2Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
असित (3)पुंallअसितः 2|1|35|1|3Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
क्रोड (2)पुंallक्रोडः 2|1|35|1|4Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
छायापुत्रपुंallछायापुत्रः 2|1|35|1|5Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
शनैश्चर (2)पुंallशनैश्चरः 2|1|35|1|6Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
सौरि (2)पुंallसौरिः 2|1|35|2|1Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
स्थिरगतिपुंallस्थिरगतिः 2|1|35|2|2Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
कोण (3)पुंallकोणः 2|1|35|2|3Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
दीर्णाङ्गपुंallदीर्णाङ्गः 2|1|35|2|4Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
युगवर्तकपुंallयुगवर्तकः 2|1|35|2|5Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
श्रुतकर्मन्पुंallश्रुतकर्मा 2|1|36|1|1Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
नीलवासस्पुंallनीलवासः 2|1|36|1|2Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
वक्र (3)पुंallवक्रः 2|1|36|1|3Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
कोल (3)पुंallकोलः 2|1|36|1|4Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
स्थिरपुंallस्थिरः 2|1|36|1|5Epithet of Śaniशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
शनिपुंallशनिः 2|1|36|1|6Planet Saturnशनिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->ग्रहः
Incoming Relations:
Response Time: 0.0471 s.