Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:कृषीवलः
Meaning (sk):
Meaning (en):farmer/peasant/husbandman/cultivator/cultivator of the soil
Sloka:
2|9|6|1क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः।
3|3|216|1कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
क्षेत्राजीवपुंallक्षेत्राजीवः 2|9|6|1|1cultivator/living by agricultureवैश्यवर्गः
कर्षक (2)पुंallकर्षकः 2|9|6|1|2farmer/vexing/dragging/ploughing/husband ...वैश्यवर्गः
कृषकपुंallकृषकः 2|9|6|1|3ox/tenant/farmer/husbandman/ploughshare/ ...वैश्यवर्गः
कृषीवलपुंallकृषीवलः 2|9|6|1|4farmer/peasant/husbandman/cultivator/cul ...वैश्यवर्गः
कीनाश (4)पुंallकीनाशः 3|3|216|1|1niggard/kind of demon/kind of monkey/kil ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पुरुषः
--[उपजीव्य_उपजीवक_भावः]-->कर्षणम्
--[जातिः]-->मनुष्यः
--[उपाधि]-->वृत्तिः
Incoming Relations:
[ak]क्षेत्रम् area/site/wife/body/land/town/soil/farm/house/field/place/ground/domain/region/d ... --[स्व_स्वामीसंबन्धः]--> कृषीवलः
[ak]शाकक्षेत्रादिकः bed or field of vegetable --[परा_अपरासंबन्धः]--> कृषीवलः
Response Time: 0.0308 s.