Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:देहावयवः
Meaning (sk):None
Meaning (en):mind/limb/part/body/member/division/component/expedient/department/supplement/subdivision/constituent/mental organ/illustration/base of a word/component part/limb of the body/part of the body/name of the base of a word/having members or divisions/anything inferior or secondary/anything immaterial or unessential/whole of the subordinate characters
Sloka:
2|6|70|1अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अङ्गनपुंallअङगम् 2|6|70|1|1mind/limb/part/body/member/division/comp ...मनुष्यवर्गः
प्रतीक (3)पुंallप्रतीकः 2|6|70|1|2part/limb/member/portion/adverse/contrar ...मनुष्यवर्गः
अवयवपुंallअवयवः 2|6|70|1|3part/limb/member/portion/subdivision/com ...मनुष्यवर्गः
अपघनपुंallअपघनः 2|6|70|1|4cloudless/limb or memberमनुष्यवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->देहः
--[उपाधि]-->अवयवः
Incoming Relations:
[ak]अंसकक्षसन्धिः None --[परा_अपरासंबन्धः]--> देहावयवः
[ak]अङ्कः breast/correction/between the arms --[परा_अपरासंबन्धः]--> देहावयवः
[ak]अङ्गुली finger --[परा_अपरासंबन्धः]--> देहावयवः
[ak]अण्डकोशः scrotum/mundane egg --[परा_अपरासंबन्धः]--> देहावयवः
[ak]अधोजिह्विका killing/hurting/daughter/abattoir/injuring/butchery/sale of meat/imminent death/ ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]अन्तर्जठरम् pot/room/cabin/night/bowels/property/inner room/store room/store-room/kind of pa ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]अन्त्रम् entrail/intestine/bowel [intestine] --[परा_अपरासंबन्धः]--> देहावयवः
[ak]अवयवविशेषः fan/sah/day/limb/part/spot/sign/mark/token/clear/badge/curry/sauce/irony/member/ ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]अस्थिः bone/firm/hard --[परा_अपरासंबन्धः]--> देहावयवः
[ak]उरस् bosom/chest/breast/best of its kind --[परा_अपरासंबन्धः]--> देहावयवः
[ak]ऊरुसन्धिः None --[परा_अपरासंबन्धः]--> देहावयवः
[ak]ओष्ठप्रान्तः None --[परा_अपरासंबन्धः]--> देहावयवः
[ak]ओष्ठाधोभागः chin --[परा_अपरासंबन्धः]--> देहावयवः
[ak]कक्षः sin/wood/lace/cell/gate/belt/room/wall/zone/cabin/grass/girth/border/armpit/buff ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]कटिः hip/buttocks/long pepper/elephant's cheek/entrance of a temple --[परा_अपरासंबन्धः]--> देहावयवः
[ak]कटीफलकः mat --[परा_अपरासंबन्धः]--> देहावयवः
[ak]कपोलः cheek --[परा_अपरासंबन्धः]--> देहावयवः
[ak]कपोलाधोभागः None --[परा_अपरासंबन्धः]--> देहावयवः
[ak]करबहिर्भागः wall/camel/metacarpus/young camel/young elephant/kind of perfume/trunk of an ele ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]कूर्परः knee/elbow/crank [Mach. (a bent portion of an axle; an arm; an elbow-shaped brac ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]कूर्परयोरधः_मणिबन्धपर्यन्तभागः room/fore-arm/courtyard/inner court/court in a house/part of a door-frame/room n ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]कूर्परोपरिभागः upper part of the arm --[परा_अपरासंबन्धः]--> देहावयवः
[ak]गर्भवेष्टनचर्मः womb/uterus --[परा_अपरासंबन्धः]--> देहावयवः
[ak]ग्रीवा neck/nape/cervix [Anat.]/back part of the neck --[परा_अपरासंबन्धः]--> देहावयवः
[ak]ग्रीवाग्रभागः neck/voice/sound/throat/guttural sound/narrowest part/immediate proximity/myna t ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]ग्रीवायामुन्नतभागः cluster --[परा_अपरासंबन्धः]--> देहावयवः
[ak]जङ्घा crus/shank/thigh/part of a bedstead --[परा_अपरासंबन्धः]--> देहावयवः
[ak]जठरम् old/hard/firm/very hard and very old --[परा_अपरासंबन्धः]--> देहावयवः
[ak]जानूपरिभागः thigh/thigh-bone/pole or shafts of a cart --[परा_अपरासंबन्धः]--> देहावयवः
[ak]जानूरुसन्धिः knee --[परा_अपरासंबन्धः]--> देहावयवः
[ak]तालुः palate --[परा_अपरासंबन्धः]--> देहावयवः
[ak]दन्तः tooth/point/ivory/teeth/arbour/number 32/elephant's tusk/pin used in playing a l ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]नखः part/claw/portion --[परा_अपरासंबन्धः]--> देहावयवः
[ak]नाभ्यधोभागः None --[परा_अपरासंबन्धः]--> देहावयवः
[ak]नेत्रकनीनिका pupil/eyeball/eye ball --[परा_अपरासंबन्धः]--> देहावयवः
[ak]नेत्रच्छदः rim/way/edge/road/path/basis/course/border/eyelid/foundation/rut of a road/track ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]नेत्रप्रान्तः outer corner of the eye/without limbs or without a body/sectarial mark or circle ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]नेत्रोपरिभागस्थरोमराजिः brow/eyebrow --[परा_अपरासंबन्धः]--> देहावयवः
[ak]पादग्रन्थी ankle --[परा_अपरासंबन्धः]--> देहावयवः
[ak]पादपश्चाद्भागः heel --[परा_अपरासंबन्धः]--> देहावयवः
[ak]पादाग्रम् point or extremity of the foot --[परा_अपरासंबन्धः]--> देहावयवः
[ak]पुरुषलिङ्गः male generative organ/dick [external male genital organ] --[परा_अपरासंबन्धः]--> देहावयवः
[ak]भालः brow --[परा_अपरासंबन्धः]--> देहावयवः
[ak]भुजः coil/hand/bough/crank/curve/branch/bending/base of a shadow/abscissa [Geom.]/arm ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]भुजशिरः shoulder/arm-head --[परा_अपरासंबन्धः]--> देहावयवः
[ak]भ्रूमध्यम् fan/ball/roll/head/fraud/brush/bundle/boasting/flattery/solidity/hypocrisy/store ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]रसरक्तादिः metal/layer/element/stratum/mineral/component/ingredient/constituent/stem [Gramm ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]रोमः wing/feather --[परा_अपरासंबन्धः]--> देहावयवः
[ak]ललाटास्थिः temple/temporal bone/kind of metre/particular mantra/military drum or other mart ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]वक्षोजः dug/teat/udder/female breast/breast [of human being]/kind of pin or peg on a ves ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]वदनम् face/front/point/mouth/saying/talking/sounding/first term/countenance/act of spe ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]वरस्त्रियाः_श्रोणी heap/pride/rider/rising/length/mounting/increase/mountain/altitude/elevation/des ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]शिरः head --[परा_अपरासंबन्धः]--> देहावयवः
[ak]स्तनाग्रः stammering --[परा_अपरासंबन्धः]--> देहावयवः
[ak]स्त्रीकट्याः_अग्रभागः hip/vulva/buttock/hinder part --[परा_अपरासंबन्धः]--> देहावयवः
[ak]स्त्रीकट्याः_पश्चाद्भागः hip/shoulder/butt-cheek/buttocks or hinder parts/sounding-board of the vINA/left ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]स्त्रीयोनिः particular muhUrta/perinaeum of males --[परा_अपरासंबन्धः]--> देहावयवः
[ak]स्त्रीस्तनम् cloud/cocoa-nut/amphibrach/human breast/woman's breast/species of sugar-cane/con ... --[परा_अपरासंबन्धः]--> देहावयवः
[ak]स्नायुः sinew/tendon/muscle --[परा_अपरासंबन्धः]--> देहावयवः
[ak]स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम् smoke/fathom/disregard/disrespect/diagonal direction/measure of the two extended ... --[परा_अपरासंबन्धः]--> देहावयवः
Response Time: 0.0381 s.