Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:पुरुषलिङ्गः
Meaning (sk):None
Meaning (en):male generative organ/dick [external male genital organ]
Sloka:
2|6|76|1भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी।
3|3|25|2लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
3|3|73|1प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शिश्नपुंallशिश्नः 2|6|76|1|3male generative organ/dick [external mal ...मनुष्यवर्गः
मेढ्र (2)पुंallमेढ्रः 2|6|76|1|4ramमनुष्यवर्गः
मेहननपुंallमेहनम् 2|6|76|1|5penis/urine/urinating/copulation/urinary ...मनुष्यवर्गः
शेफस्नपुंallशेफः 2|6|76|1|6male organमनुष्यवर्गः
लिङ्ग (2)नपुंallलिङगम् 3|3|25|2|2spot/sign/idol/mark/proof/token/guise/ba ...नानार्थवर्गः
प्रकृति (5)स्त्रीallप्रकृतिः 3|3|73|1|1rule/root/base/model/origin/affair/mothe ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->देहः
--[परा_अपरासंबन्धः]-->देहावयवः
--[अन्यसंबन्धाः]-->पुरुषः
--[उपाधि]-->अवयवः
Incoming Relations:
Response Time: 0.0312 s.