Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:दन्तः
Meaning (sk):
Meaning (en):tooth/point/ivory/teeth/arbour/number 32/elephant's tusk/pin used in playing a lute/peak or ridge of a mountain
Sloka:
2|6|91|1रदना दशना दन्ता रदास्तालु तु काकुदम्।
3|3|30|1केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः।
3|3|31|1धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रदनपुंallरदनः 2|6|91|1|1tooth/elephant's tuskमनुष्यवर्गः
दशनपुंallदशनः 2|6|91|1|2bite a peakमनुष्यवर्गः
दन्तपुंallदन्तः 2|6|91|1|3tooth/point/ivory/teeth/arbour/number 32 ...मनुष्यवर्गः
रदपुंallरदः 2|6|91|1|4tooth/splitting/scratching/gnawing at/tu ...मनुष्यवर्गः
द्विज (5)पुंallद्विजः 3|3|30|1|2bird/tooth/Brahman/brAhmaNa/any Aryan/tw ...नानार्थवर्गः
कुञ्ज (3)पुंallकुञ्जः 3|3|31|1|1tooth/bower/alcove/arbour/lower jaw/bowe ...नानार्थवर्गः
कुञ्ज (2)नपुंallकुञ्जम् 3|3|31|1|1tooth/bower/alcove/arbour/lower jaw/bowe ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->वदनम्
--[परा_अपरासंबन्धः]-->देहावयवः
--[उपाधि]-->अवयवः
Incoming Relations:
Response Time: 0.0345 s.