Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:ग्रीवा
Meaning (sk):
Meaning (en):neck/nape/cervix [Anat.]/back part of the neck
Sloka:
2|6|65|1पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा।
2|6|88|1कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मन्यास्त्रीallमन्या 2|6|65|1|1the back or the nape of the neckमनुष्यवर्गः
ग्रीवास्त्रीallग्रीवा 2|6|88|1|3neck/nape/cervix [Anat.]/back part of th ...मनुष्यवर्गः
शिरोधिस्त्रीallशिरोधिः 2|6|88|1|4मनुष्यवर्गः
कन्धरास्त्रीallकन्धरा 2|6|88|1|5मनुष्यवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->वदनम्
--[परा_अपरासंबन्धः]-->देहावयवः
--[उपाधि]-->अवयवः
Incoming Relations:
[ak]ग्रीवाग्रभागः neck/voice/sound/throat/guttural sound/narrowest part/immediate proximity/myna t ... --[अवयव_अवयवीसंबन्धः]--> ग्रीवा
[ak]ग्रीवायामुन्नतभागः cluster --[अवयव_अवयवीसंबन्धः]--> ग्रीवा
[ak]शङ्खाकारग्रीवा shell-like neck --[परा_अपरासंबन्धः]--> ग्रीवा
Response Time: 0.0295 s.