Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:काकः
Meaning (sk):
Meaning (en):cripple/jackdaw/lame man/sectarial mark/washing the head/particular measure/impudent or insolent fellow/crow [Corvus splendens - Zool.]/bathing by dipping the head only in water/shoebutton plant [Ardisia humilis - Bot.]
Sloka:
2|5|20|1काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः।
2|5|20|2ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि॥
2|5|20|3स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः।
3|3|49|1स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः।
3|3|196|1स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
काक (2)पुंallकाकः 2|5|20|1|1cripple/jackdaw/lame man/sectarial mark/ ...सिंहादिवर्गः
[vk] काकः - काकः इति पक्षिविशेषः - Crow
करट (3)पुंallकरटः 2|5|20|1|2crow/atheist/dark-red/unbeliever/bad Bra ...सिंहादिवर्गः
[vk] काकः - काकः इति पक्षिविशेषः - Crow
[ak] गजगण्डः - bone/hero/boil/side/spot/best/mark/chief/cheek/joint/bubble/pimple/pledge/bladde ...
अरिष्ट (7)पुंallअरिष्टः 2|5|20|1|3crow/safe/fatal/heron/unhurt/garlic/secu ...सिंहादिवर्गः
[vk] काकः - काकः इति पक्षिविशेषः - Crow
[vk] फेनिलः - अरिष्टः-रीढा वृक्षः - Soap berry tree; Tamil Pūvatti
[vk] लशुनम् - पलाण्डोः दशजातयः - Garlic; Allium stativum; Tamil Vel̤ul̤l̤i
[ak] अरिष्टः-रीढा - crow/safe/fatal/heron/unhurt/garlic/secure/ill-luck/disastrous/misfortune/medica ...
[ak] निम्बः - Nimb or Neem tree/neem tree [Azadirachta Indica - Bot.]
[ak] लशुनम् - garlic/one of the 10 kinds of onion
बलिपुष्ट (2)पुंallबलिपुष्टः 2|5|20|1|4crow/nourished by food-offeringsसिंहादिवर्गः
[vk] काकः - काकः इति पक्षिविशेषः - Crow
सकृत्प्रज (2)पुंallसकृत्प्रजः 2|5|20|1|5crow/lion/having offspring onceसिंहादिवर्गः
[vk] काकः - काकः इति पक्षिविशेषः - Crow
ध्वाङ्क्ष (3)पुंallध्वाङ्क्षः 2|5|20|2|1crow/house/beggar/little egret heron [ A ...सिंहादिवर्गः
[vk] काकः - काकः इति पक्षिविशेषः - Crow
[ak] मत्स्यात्खगः - crow/house/beggar/little egret heron [ Ardea nivea - Zoo. ]
आत्मघोष (2)पुंallआत्मघोषः 2|5|20|2|2crow/cock/uttering one's own nameसिंहादिवर्गः
[vk] काकः - काकः इति पक्षिविशेषः - Crow
परभृत्पुंallपरभृत् 2|5|20|2|3crow/nourishing anotherसिंहादिवर्गः
बलिभुज् (2)पुंallबलिभुक् 2|5|20|2|4crow/crane/sparrow/enjoying offerings/de ...सिंहादिवर्गः
[vk] चटकः - चटकः इति पक्षिविशेषः - Sparrow
वायस (2)पुंallवायसः 2|5|20|2|5crow/bird/turpentine/large bird/prince o ...सिंहादिवर्गः
[vk] काकः - काकः इति पक्षिविशेषः - Crow
चिरञ्जीविन्पुंallचिरञ्जीवी 2|5|20|3|1crow/viSNu/cotton tree [Salmalia malabar ...सिंहादिवर्गः
एकदृष्टिपुंallएकदृष्टिः 2|5|20|3|2crow/one-eyedसिंहादिवर्गः
मौकलि (2)पुंallमौकलिः 2|5|20|3|3ravenसिंहादिवर्गः
[vk] काकः - काकः इति पक्षिविशेषः - Crow
द्रोण (3)पुंallद्रोणः 3|3|49|1|1raven/scorpion/kind of plant/raven or cr ...नानार्थवर्गः
[vk] काकः - काकः इति पक्षिविशेषः - Crow
[ak] परिमाणः - raven/scorpion/kind of plant/raven or crow/kind of cloud/lake or large piece of ...
बल (5)पुंallबलः 3|3|196|1|1crow/sick/robust/strong/white bala or el ...नानार्थवर्गः
[vk] बलभद्रः - विष्णोः बलरामावतारः - Epithet of Balarāma
[ak] बलभद्रः - strong/powerful/species of Kadamba/bovine animal [Bos Gavaeus - Zoo.]/lotus bark ...
[ak] सेना - dart/army/spear/missile/armament/small army/armed force/battle-array/any drilled ...
[ak] सेना - dart/army/spear/missile/armament/small army/armed force/battle-array/any drilled ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
[ak]काकभेदः raven --[परा_अपरासंबन्धः]--> काकः
Response Time: 0.0516 s.