Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:चटकः
Meaning (sk):चटकः इति पक्षिविशेषः
Meaning (en):Sparrow
Sloka:
2|3|18|1धूङ्क्ष्णा तु श्वेतकाकोऽथ चटको वर आटकः।
2|3|18|2बलिभुक् कलविङ्कश्च सेव्यस्तिलककण्टकः॥
2|3|19|1कलविङ्कस्त्वसौ पीतमुण्डः श्यामा तु पोतकी।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
चटक (3)पुंallचटकः 2|3|18|1|3Sparrowचटकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
वर (5)पुंallवरः 2|3|18|1|4Sparrowचटकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
आटकपुंallआटकः 2|3|18|1|5Sparrowचटकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
बलिभुज् (2)पुंallबलिभुक् 2|3|18|2|1Sparrowचटकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कलविङ्क (3)पुंallकलविङ्कः 2|3|18|2|2Sparrowचटकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
सेव्यपुंallसेव्यः 2|3|18|2|3Sparrowचटकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
तिलककण्टकपुंallतिलककण्टकः 2|3|18|2|4Sparrowचटकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कलविङ्क (3)पुंallकलविङ्कः 2|3|19|1|1Yellow-headed sparrowचटकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
पीतमुण्डपुंallपीतमुण्डः 2|3|19|1|2Black-headed sparrowचटकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
[vk]पोतकीः चटकस्य स्त्री - Hen-sparrow --[परा_अपरासंबन्धः]--> चटकः
Response Time: 0.0293 s.