Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:शब्दः
Meaning (sk):
Meaning (en):note/word/name/tone/noise/voice/sound/title/affix/speech/word on/language/right word/appellation/technical term/oral tradition/correct expression/sacred syllable Om/verbal authority or evidence/verbal communication or testimony/declinable word or a word-termination
Sloka:
1|6|22|2शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥
1|6|23|1स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः।
1|6|23|2आरवारावसंरावविरावा अथ मर्मरः॥
3|3|49|1स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः।
3|3|148|1प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।
3|3|206|6तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥
3|3|226|3व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शब्द (4)पुंallशब्दः 1|6|22|2|1note/word/name/tone/noise/voice/sound/ti ...शब्दादिवर्गः
[vk] शब्दः - श्रोत्रेन्द्रियविषयः - Sound
[ak] श्रोत्रेन्द्रियविषयः - note/word/name/tone/noise/voice/sound/title/affix/speech/word on/language/right ...
[ak] व्याकरणादिशास्त्रवाचकः - note/word/name/tone/noise/voice/sound/title/affix/speech/word on/language/right ...
निनादपुंallनिनादः 1|6|22|2|2noise/sound/crying/hummingशब्दादिवर्गः
निनदपुंallनिनदः 1|6|22|2|3noise/sound/crying/hummingशब्दादिवर्गः
ध्वनि (2)पुंallध्वनिः 1|6|22|2|4word/echo/tone/hint/tune/voice/noise/sou ...शब्दादिवर्गः
[vk] शब्दः - श्रोत्रेन्द्रियविषयः - Sound
ध्वान (2)पुंallध्वानः 1|6|22|2|5humming/murmuring/any sound or toneशब्दादिवर्गः
[vk] शब्दः - श्रोत्रेन्द्रियविषयः - Sound
रव (2)पुंallरवः 1|6|22|2|6cry/hum/howl/yell/talk/song/roar/sound/o ...शब्दादिवर्गः
[vk] प्राणिस्वनः - पशु-शब्दः - Sound of animals
स्वन (2)पुंallस्वनः 1|6|22|2|7roar/noise/sound/ill-sounding/roaring wa ...शब्दादिवर्गः
[vk] शब्दः - श्रोत्रेन्द्रियविषयः - Sound
स्वान (3)पुंallस्वानः 1|6|23|1|1twang/noise/sound/rattle/panting/soundin ...शब्दादिवर्गः
[vk] स्वानः - एकादशोदितेषु गन्धर्वगणेषु एकः - One of eleven classes of Gandharva
[vk] शब्दः - श्रोत्रेन्द्रियविषयः - Sound
निर्घोषपुंallनिर्घोषः 1|6|23|1|2noise/sound/rattling/tramping/noiseless/ ...शब्दादिवर्गः
निर्ह्राद (2)पुंallनिर्ह्रादः 1|6|23|1|3noise/sound/humming/roaring/murmuringशब्दादिवर्गः
[vk] शब्दः - श्रोत्रेन्द्रियविषयः - Sound
नाद (2)पुंallनादः 1|6|23|1|4sound/crying/roaring/praiser/bellowing/l ...शब्दादिवर्गः
[vk] शब्दः - श्रोत्रेन्द्रियविषयः - Sound
निस्वान (2)पुंallनिस्वानः 1|6|23|1|5शब्दादिवर्गः
[vk] शब्दः - श्रोत्रेन्द्रियविषयः - Sound
निस्वन (2)पुंallनिस्वनः 1|6|23|1|6voice/noise/soundशब्दादिवर्गः
[vk] शब्दः - श्रोत्रेन्द्रियविषयः - Sound
आरव (2)पुंallआरवः 1|6|23|2|1cry/crash/noise/sound/crying/humming/Ara ...शब्दादिवर्गः
[vk] प्राणिस्वनः - पशु-शब्दः - Sound of animals
आराव (2)पुंallआरावः 1|6|23|2|2cry/crash/sound/howling/humming [as bees ...शब्दादिवर्गः
[vk] प्राणिस्वनः - पशु-शब्दः - Sound of animals
संराव (2)पुंallसंरावः 1|6|23|2|3tumult/uproar/clamour/crying togetherशब्दादिवर्गः
[vk] प्राणिस्वनः - पशु-शब्दः - Sound of animals
विराव (2)पुंallविरावः 1|6|23|2|4cry/noise/sound/crying/buzzing/clamour/h ...शब्दादिवर्गः
[vk] प्राणिस्वनः - पशु-शब्दः - Sound of animals
रण (3)पुंallरणः 3|3|49|1|2joy/going/noise/sound/motion/delight/gla ...नानार्थवर्गः
[ak] युद्धम् - war/fight/fought/combat/battle/subdued/conquered/encountered
[ak] शब्दकरणम् - joy/going/noise/sound/motion/delight/gladness/pleasure/quill or bow of a lute
प्रत्यय (7)पुंallप्रत्ययः 3|3|148|1|1need/want/idea/fame/oath/basis/proof/usa ...नानार्थवर्गः
[ak] कारणम् - body/cause/deity/means/agency/injury/father/action/element/argument/condition/re ...
[ak] शपथः - vow/oath/curse/swear/ordeal/anathema/reviling/scolding/imprecation
[ak] विश्वासः - trust/belief/secret/reliance/confidence/faith or belief in/confidential communic ...
[ak] अधीनः - docile/situated/subject to/subordinate/depending on/dependent on/subservient to/ ...
[ak] ज्ञानम् - eye/look/sight/vision/wisdom/regard/glance/theory/system/notion/opinion/attitude ...
[ak] रन्ध्रम् - need/want/idea/fame/oath/basis/proof/usage/faith/trust/ground/notion/custom/orde ...
तुमुल (4)नपुंallतुमुलम् 3|3|206|6|1noisy/tumult/clatter/violent/tumultus/co ...नानार्थवर्गः
[vk] तुमुलः - तुमुलध्वनिः - Noisy
[ak] रणव्याकुलता - noisy/tumult/clatter/violent/tumultus/confusion/tumultuous
[ak] व्याकुलम् - noisy/tumult/clatter/violent/tumultus/confusion/tumultuous
घोष (5)पुंallघोषः 3|3|226|3|2noise/sound/rumour/hamlet/report/vowels/ ...नानार्थवर्गः
[vk] शब्दः - श्रोत्रेन्द्रियविषयः - Sound
[vk] घोषः - Gosha; Luffa pentandra or acutangula; Tamil Tummaṭṭi
[ak] गवां_स्थानम् - collect/dialogue/discourse/to assemble/conversation/kind of dramatic entertainme ...
[ak] गोपग्रामः - noise/sound/rumour/hamlet/report/vowels/tumult/mosquito/of water/bell-metal/of t ...
Outgoing Relations:
--[जातिः]-->शब्दः
Incoming Relations:
[ak]अत्युच्चध्वनिः high/good/loud/clear/clean/saving/shrill/radiant/saviour/shining/excellent/prote ... --[परा_अपरासंबन्धः]--> शब्दः
[ak]अपशब्दः bad word/bad name/bad speech/vulgar speech/corrupted word/incorrect word/abusive ... --[परा_अपरासंबन्धः]--> शब्दः
[ak]अव्यक्तमधुरध्वनिः None --[परा_अपरासंबन्धः]--> शब्दः
[ak]अश्वशब्दः neighing/whinnying --[परा_अपरासंबन्धः]--> शब्दः
[ak]उदात्तस्वरः gift/high/dear/work/lofty/great/giving/gentle/arisen/a donor/haughty/beloved/pom ... --[परा_अपरासंबन्धः]--> शब्दः
[ak]काकादिवद्रूक्षस्वरः not loud/indistinct/having a bad or croaking voice/having no vowel Up having no ... --[परा_अपरासंबन्धः]--> शब्दः
[ak]कृतशब्दः sounded/sounding --[परा_अपरासंबन्धः]--> शब्दः
[ak]गम्भीरध्वनिः low/deep/hollow/low tone/charming/rumbling/pleasant/agreeable/kind of drum/speci ... --[परा_अपरासंबन्धः]--> शब्दः
[ak]गीतवाद्यलयसाम्यध्वनिः None --[परा_अपरासंबन्धः]--> शब्दः
[ak]ग्रामशब्दादिः race/troop/scale/gamut/people/hamlet/village/multitude/community/inhabitants/num ... --[परा_अपरासंबन्धः]--> शब्दः
[ak]चेडीं_प्रत्याह्वानः None --[परा_अपरासंबन्धः]--> शब्दः
[ak]धनुषः_शब्दः agitation/trembling/opening wide/discharging a bow/twang of a bow-string --[परा_अपरासंबन्धः]--> शब्दः
[ak]नीचां_प्रत्याह्वानः None --[परा_अपरासंबन्धः]--> शब्दः
[ak]पक्षिशब्दः cry/sung/howl/cried/scream/roared/roaring/yelling/croaking --[परा_अपरासंबन्धः]--> शब्दः
[ak]प्रतिध्वनिः echo/promise/assurance/resonance --[परा_अपरासंबन्धः]--> शब्दः
[ak]प्रीतिविशेषजनितमुखकण्ठादिशब्दः cry/yell/roar/cheer/neigh/shout/applause/acclamation/loud sound or noise/murmur ... --[परा_अपरासंबन्धः]--> शब्दः
[ak]बहुभिः_कृतः_महाध्वनिः noise/uproar/racket/name of ziva/any confused noise/resinous exudation of Shala ... --[परा_अपरासंबन्धः]--> शब्दः
[ak]भूषणध्वनिः tinkled/sounding/rattling/tinkling/tinkling of metallic ornaments --[परा_अपरासंबन्धः]--> शब्दः
[ak]मेघध्वनिः thunder/sounding/thundering/loud groaning/thundering noise/noise of clapping the ... --[परा_अपरासंबन्धः]--> शब्दः
[ak]रतिसमयकूजितम् ecstatic moaning/woman's utterings during amorous activity/inarticulate sound ut ... --[परा_अपरासंबन्धः]--> शब्दः
[ak]वज्रध्वनिः thunder/thunder-clap/tropical green amaranth [Amaranthus Polygonoides] --[परा_अपरासंबन्धः]--> शब्दः
[ak]वस्त्रपर्णध्वनिः murmur/rustling/murmuring/rustling sound/kind of garment/particular vein in the ... --[परा_अपरासंबन्धः]--> शब्दः
[ak]वीणादिध्वनिः sound of a vINA --[परा_अपरासंबन्धः]--> शब्दः
[ak]शोकादिना_विकृतध्वनिः tongue/stress/emphasis/muttering/complaint/murmuring/lamentation/cry of sorrow/p ... --[परा_अपरासंबन्धः]--> शब्दः
[ak]सखीं_प्रत्याह्वानः None --[परा_अपरासंबन्धः]--> शब्दः
[ak]सूक्ष्मध्वनिः low and sweet tone/kind of grape without a stone/musical instrument with a low t ... --[परा_अपरासंबन्धः]--> शब्दः
Response Time: 0.0618 s.