Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:प्राणिस्वनः
Meaning (sk):पशु-शब्दः
Meaning (en):Sound of animals
Sloka:
2|4|3|2क्रोश उच्चस्वने प्राणिस्वने त्वाराव आरवः॥
2|4|4|1रवो विरावः संरावो रुतं चेत्यथ वाशनम्।
2|4|3|1कूजनं कूजितं गर्जा न क्लीबे गर्जना न ना।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्राणिस्वनपुंallप्राणिस्वनः 2|4|3|2|3Sound of animalsपशु-शब्दःअन्तरिक्षकाण्डःशब्दाध्यायः
आराव (2)पुंallआरावः 2|4|3|2|4Sound of animalsपशु-शब्दःअन्तरिक्षकाण्डःशब्दाध्यायः
आरव (2)पुंallआरवः 2|4|3|2|5Sound of animalsपशु-शब्दःअन्तरिक्षकाण्डःशब्दाध्यायः
रव (2)पुंallरवः 2|4|4|1|1Sound of animalsपशु-शब्दःअन्तरिक्षकाण्डःशब्दाध्यायः
विराव (2)पुंallविरावः 2|4|3|1|2Sound of animalsपशु-शब्दःअन्तरिक्षकाण्डःशब्दाध्यायः
संराव (2)पुंallसंरावः 2|4|4|1|3Sound of animalsपशु-शब्दःअन्तरिक्षकाण्डःशब्दाध्यायः
रुतनपुंallरुतम् 2|4|4|1|4Sound of animalsपशु-शब्दःअन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शब्दः
--[जातिः]-->ध्वन्यात्मकः
Incoming Relations:
[vk]घोरितम् तुरगादीनां नासापुटभवे ध्वनिः - Snorting --[परा_अपरासंबन्धः]--> प्राणिस्वनः
[vk]तन्दनम् गवां ध्वनिः - Lowing --[परा_अपरासंबन्धः]--> प्राणिस्वनः
[vk]बुक्कनम् शुनः ध्वनिः - Barking --[परा_अपरासंबन्धः]--> प्राणिस्वनः
[vk]बृंहितम् करिणां ध्वनिः - Roaring of elephants --[परा_अपरासंबन्धः]--> प्राणिस्वनः
[vk]रेषणम् वृकस्य ध्वनिः - Howling --[परा_अपरासंबन्धः]--> प्राणिस्वनः
[vk]वाशनम् Sound of horizontally moving animals --[परा_अपरासंबन्धः]--> प्राणिस्वनः
[vk]हेषा वाजिनाम् ध्वनिः - Neighing --[परा_अपरासंबन्धः]--> प्राणिस्वनः
Response Time: 0.0345 s.