Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:भूषणध्वनिः
Meaning (sk):None
Meaning (en):tinkled/sounding/rattling/tinkling/tinkling of metallic ornaments
Sloka:
1|6|24|1स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्।
1|6|24|2निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शिञ्जित (2)नपुंallशिञ्जितम् 1|6|24|1|1tinkled/sounding/rattling/tinkling/tinkl ...शब्दादिवर्गः
निक्वाणपुंallनिक्वाणः 1|6|24|2|1शब्दादिवर्गः
निक्वणपुंallनिक्वणः 1|6|24|2|2soundशब्दादिवर्गः
क्वाण (2)पुंallक्वाणः 1|6|24|2|3शब्दादिवर्गः
क्वण (3)पुंallक्वणः 1|6|24|2|4sound in general/sound or tone of any mu ...शब्दादिवर्गः
क्वणन (2)नपुंallक्वणनम् 1|6|24|2|5sounding/sound of any musical instrumentशब्दादिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शब्दः
--[गुण-गुणी-भावः]-->भूषणम्
--[जातिः]-->ध्वन्यात्मकः
Incoming Relations:
Response Time: 0.0302 s.