Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:काकादिवद्रूक्षस्वरः
Meaning (sk):None
Meaning (en):not loud/indistinct/having a bad or croaking voice/having no vowel Up having no accent
Sloka:
3|1|37|2समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
असौम्यस्वरपुंallअसौम्यस्वरः 3|1|37|2|3विशेष्यनिघ्नवर्गः
असौम्यस्वरस्त्रीall 3|1|37|2|3विशेष्यनिघ्नवर्गः
असौम्यस्वरनपुंallअसौम्यस्वरम् 3|1|37|2|3विशेष्यनिघ्नवर्गः
अस्वरपुंallअस्वरः 3|1|37|2|4not loud/indistinct/having a bad or croa ...विशेष्यनिघ्नवर्गः
अस्वरस्त्रीall 3|1|37|2|4not loud/indistinct/having a bad or croa ...विशेष्यनिघ्नवर्गः
अस्वरनपुंallअस्वरम् 3|1|37|2|4not loud/indistinct/having a bad or croa ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शब्दः
--[जातिः]-->शब्दः
Incoming Relations:
Response Time: 0.0342 s.