Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:कारणम्
Meaning (sk):
Meaning (en):body/cause/deity/means/agency/injury/father/action/element/argument/condition/reasoning/principle/instrument/sort of song/cause of being/organ of sense/cause of anything/cause of creation/elementary matter/number of scribes/kind of musical instrument/origin or plot of a play or poem/that on which an opinion or judgement is founded
Sloka:
1|4|28|2हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्॥
3|3|54|1प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु।
3|3|76|2कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥
3|3|148|1प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।
3|3|246|2इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥
3|3|258|1अहहेत्यद्भुते खेदे हि हेताववधारणे।
3|4|3|2यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हेतुपुंallहेतुः 1|4|28|2|1mode/cost/cause/logic/price/means/reason ...कालवर्गः
कारणनपुंallकारणम् 1|4|28|2|2body/cause/deity/means/agency/injury/fat ...कालवर्गः
बीज (3)नपुंallबीजम् 1|4|28|2|3truth/semen/grain/origin/marrow/source/r ...कालवर्गः
प्रमाण (5)नपुंallप्रमाणम् 3|3|54|1|1proof/scale/unity/limit/extent/capital/o ...नानार्थवर्गः
निमित्त (2)नपुंallनिमित्तम् 3|3|76|2|2omen/butt/sign/mark/sake/cause/target/re ...नानार्थवर्गः
प्रत्यय (7)पुंallप्रत्ययः 3|3|148|1|1need/want/idea/fame/oath/basis/proof/usa ...नानार्थवर्गः
इति (4)अव्यallइतिः 3|3|246|2|1so/thusनानार्थवर्गः
हि (3)अव्यallहिः 3|3|258|1|2नानार्थवर्गः
यत्_तत्अव्यall 3|4|3|2|1अव्ययवर्गः
यतः_ततःअव्यall 3|4|3|2|2अव्ययवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मुख्यकारणम्
--[उपाधि]-->कारणम्
Incoming Relations:
[ak]मुख्यकारणम् end/band/rope/halter/pathology/cessation/ridiculed/reproached/correctness/purifi ... --[परा_अपरासंबन्धः]--> कारणम्
Response Time: 0.0308 s.