Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:युद्धम्
Meaning (sk):
Meaning (en):war/fight/fought/combat/battle/subdued/conquered/encountered
Sloka:
2|8|103|2युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्॥
2|8|104|1मृधमास्कन्दनं संख्यं समीकं सांपरायिकम्।
2|8|104|2अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥
2|8|105|1सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः।
2|8|105|2अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः॥
2|8|106|1समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः।
3|3|64|1आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः।
3|3|92|2स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥
3|3|151|1युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च।
3|3|167|1कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः।
3|3|206|3स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः।
3|3|213|1शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
युद्धनपुंallयुद्धम् 2|8|103|2|1war/fight/fought/combat/battle/subdued/c ...क्षत्रियवर्गः
आयोधननपुंallआयोधनम् 2|8|103|2|2war/fight/battle/killing/slaughter/battl ...क्षत्रियवर्गः
जन्य (3)पुंallजन्यः 2|8|103|2|3born/report/father/national/produced/son ...क्षत्रियवर्गः
प्रधननपुंallप्रधनम् 2|8|103|2|4tearing/bursting/valuables/best of one's ...क्षत्रियवर्गः
प्रविदारणनपुंallप्रविदारणम् 2|8|103|2|5war/battle/disruption/tumult crowd/causi ...क्षत्रियवर्गः
मृधनपुंallमृधम् 2|8|104|1|1क्षत्रियवर्गः
आस्कन्दननपुंallआस्कन्दनम् 2|8|104|1|2abuse/attack/combat/battle/drying/reproa ...क्षत्रियवर्गः
सङ्ख्यनपुंallसङख्यम् 2|8|104|1|3war/battle/conflict/field of battle/coun ...क्षत्रियवर्गः
समीकनपुंallसमीकम् 2|8|104|1|4fight/conflict/hostile encounterक्षत्रियवर्गः
साम्परायिकनपुंallसाम्परायिकम् 2|8|104|1|5war/future/battle/martial/warlike/relati ...क्षत्रियवर्गः
समरपुंallसमरः 2|8|104|2|1war/battle/meeting/conflict/struggle/con ...क्षत्रियवर्गः
अनीक (2)पुंallअनीकः 2|8|104|2|2row/mass/army/line/head/chief/fight/grou ...क्षत्रियवर्गः
रण (3)पुंallरणः 2|8|104|2|3joy/going/noise/sound/motion/delight/gla ...क्षत्रियवर्गः
कलहपुंallकलहः 2|8|104|2|4way/road/fight/abuse/strife/deceit/beati ...क्षत्रियवर्गः
विग्रह (4)पुंallविग्रहः 2|8|104|2|5form/body/shape/strife/enmity/figure/qua ...क्षत्रियवर्गः
सम्प्रहारपुंallसम्प्रहारः 2|8|105|1|1war/blow/gait/going/motion/stroke/battle ...क्षत्रियवर्गः
अभिसम्पातपुंallअभिसम्पातः 2|8|105|1|2war/battle/concourseक्षत्रियवर्गः
कलि (4)पुंallकलिः 2|8|105|1|3hero/strife/quarrel/discord/contention/l ...क्षत्रियवर्गः
संस्फोटपुंallसंस्फोटः 2|8|105|1|4war/battle/clashing togetherक्षत्रियवर्गः
संयुगपुंallसंयुगः 2|8|105|1|5क्षत्रियवर्गः
अभ्यामर्दपुंallअभ्यामर्दः 2|8|105|2|1war/battleक्षत्रियवर्गः
समाघातपुंallसमाघातः 2|8|105|2|2war/battle/conflict/collision/striking t ...क्षत्रियवर्गः
सङ्ग्रामपुंallसङग्रामः 2|8|105|2|3war/army/host/troop/fight/combat/battle/ ...क्षत्रियवर्गः
अभ्यागमपुंallअभ्यागमः 2|8|105|2|4war/visit/enmity/rising/battle/arrival/k ...क्षत्रियवर्गः
आहवपुंallआहवः 2|8|105|2|5sacrifice/provocationक्षत्रियवर्गः
समुदाय (2)पुंallसमुदायः 2|8|106|1|1war/mass/battle/cluster/totality/multitu ...क्षत्रियवर्गः
संयत्स्त्रीallसंयत् 2|8|106|1|2war/strife/battle/treaty/contest/covenan ...क्षत्रियवर्गः
समिति (4)स्त्रीallसमितिः 2|8|106|1|3war/herd/plot/flock/league/battle/meetin ...क्षत्रियवर्गः
आजि (2)स्त्रीallआजिः 2|8|106|1|4क्षत्रियवर्गः
समित् (2)स्त्रीallसमित् 2|8|106|1|5war/battle/conflict/hostile encounterक्षत्रियवर्गः
युध्स्त्रीallयुत् 2|8|106|1|6war/fight/combat/battle/contest/struggleक्षत्रियवर्गः
आनर्त (3)पुंallआनर्तः 3|3|64|1|1war/stage/theatre/dancing-room/dancing a ...नानार्थवर्गः
संविद् (6)स्त्रीallसंवित् 3|3|92|2|1war/hemp/news/plan/name/sign/signal/devi ...नानार्थवर्गः
सम्पराय (3)पुंallसम्परायः 3|3|151|1|1son/war/death/battle/decease/conflict/ca ...नानार्थवर्गः
सङ्गर (4)पुंallसङगरः 3|3|167|1|1fight/assent/combat/treaty/bargain/confl ...नानार्थवर्गः
हिलिपुंallहिलिः 3|3|206|3|3नानार्थवर्गः
द्वन्द्व (3)नपुंallद्वन्द्वम् 3|3|213|1|1pair/fight/couple/strife/quarrel/dilemma ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->क्रिया
--[जातिः]-->क्रिया
Incoming Relations:
[ak]छलादाक्रमणम् impetuous assault --[अवयव_अवयवीसंबन्धः]--> युद्धम्
[ak]दारुणरणम् war/crying/battle/war-cry/weeping/wailing/lamenting/crying out/friend or protect ... --[परा_अपरासंबन्धः]--> युद्धम्
[ak]निर्जितः loser --[अवयव_अवयवीसंबन्धः]--> युद्धम्
[ak]निलीनः fled/lost/wasted/damaged/in vain/escaped/spoiled/fruitless/corrupted/destroyed/d ... --[अवयव_अवयवीसंबन्धः]--> युद्धम्
[ak]पराजयः defeat/failure --[अवयव_अवयवीसंबन्धः]--> युद्धम्
[ak]पलायनम् flight/running away/going quick or well --[अवयव_अवयवीसंबन्धः]--> युद्धम्
[ak]पश्वहिपक्षिनाम्युद्धम् kaula/vagina/report/rumour/scandal/privities/high birth/detraction/evil report/c ... --[परा_अपरासंबन्धः]--> युद्धम्
[ak]बाहुयुद्धम् arm-fight/close fight --[परा_अपरासंबन्धः]--> युद्धम्
[ak]मारणम् death/slayer/slaying/killing/slaughter/calcination/destruction/act of killing/ki ... --[अवयव_अवयवीसंबन्धः]--> युद्धम्
[ak]युद्धारम्भे_अन्ते_वा_पानकर्मः drink of warriors or heroes --[अवयव_अवयवीसंबन्धः]--> युद्धम्
[ak]योद्धा soldier/fighter/warrior --[उपजीव्य_उपजीवक_भावः]--> युद्धम्
[ak]रणव्याकुलता noisy/tumult/clatter/violent/tumultus/confusion/tumultuous --[अवयव_अवयवीसंबन्धः]--> युद्धम्
[ak]रथारूढयोद्धा driver/kSatriya/charioteer/carried in chariot/consisting of chariot/accustomed t ... --[उपजीव्य_उपजीवक_भावः]--> युद्धम्
[ak]विजयः booty/victor/triumph/victory/district/conquest/province/victorious/divine car/tr ... --[अवयव_अवयवीसंबन्धः]--> युद्धम्
[ak]वैरशोधनम् remedy/revenge/reparation/alliance resting on the requital of former services --[अवयव_अवयवीसंबन्धः]--> युद्धम्
[ak]हस्तिसङ्घः case/troop/event/motion/acting/exertion/incident/answering/union with/connection ... --[अवयव_अवयवीसंबन्धः]--> युद्धम्
Response Time: 0.0311 s.