Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:शब्दः
Meaning (sk):श्रोत्रेन्द्रियविषयः
Meaning (en):Sound
Sloka:
2|4|1|1शब्दो व्योमगुणस्वानस्वनिस्वाननिस्वनाः।
2|4|1|2निर्ह्रादो रवणो क्ष्वेडो ध्वानो ध्वनिः कवः॥
2|4|2|1कणिर्ह्रादो रसो ध्रूणा घोषो गुञ्जनमुञ्जने।
2|4|2|2गञ्जनं मशनं कानं गानं कोरणरेभणे॥
2|4|3|1कूजनं कूजितं गर्जा न क्लीबे गर्जना न ना।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शब्द (4)पुंallशब्दः 2|4|1|1|1Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
व्योमगुणपुंallव्योमगुणः 2|4|1|1|2Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
स्वान (3)पुंallस्वानः 2|4|1|1|3Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
स्वन (2)पुंallस्वनः 2|4|1|1|4Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
निस्वान (2)पुंallनिस्वानः 2|4|1|1|5Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
निस्वन (2)पुंallनिस्वनः 2|4|1|1|6Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
निर्ह्राद (2)पुंallनिर्ह्रादः 2|4|1|2|1Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
रवण (3)पुंallरवणः 2|4|1|2|2Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
नाद (2)पुंallनादः 2|4|1|2|3Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
क्ष्वेड (2)पुंallक्ष्वेडः 2|4|1|2|4Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
ध्वान (2)पुंallध्वानः 2|4|1|2|5Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
ध्वनि (2)पुंallध्वनिः 2|4|1|2|6Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
कवपुंallकवः 2|4|1|2|7Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
कणिपुंallकणिः 2|4|2|1|1Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
ह्रादपुंallह्रादः 2|4|2|1|2Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
ध्रूणास्त्रीallध्रूणा 2|4|2|1|3Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
घोष (5)पुंallघोषः 2|4|2|1|4Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
गुञ्जननपुंallगुञ्जनम् 2|4|2|1|5Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
मुञ्जननपुंallमुञ्जनम् 2|4|2|1|6Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
गञ्जननपुंallगञ्जनम् 2|4|2|2|1Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
मशननपुंallमशनम् 2|4|2|2|2Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
काननपुंallकानम् 2|4|2|2|3Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
गान (2)नपुंallगानम् 2|4|2|2|4Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
कोरणनपुंallकोरणम् 2|4|2|2|5Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
रेभणनपुंallरेभणम् 2|4|2|2|6Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
कूजननपुंallकूजनम् 2|4|3|1|1Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
कूजितनपुंallकूजितम् 2|4|3|1|2Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
गर्जपुंallगर्जः 2|4|3|1|3Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
गर्जस्त्रीallगर्जा 2|4|3|1|3Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
गर्जनस्त्रीallगर्जना 2|4|3|1|4Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
गर्जन (2)नपुंallगर्जनम् 2|4|3|1|4Soundश्रोत्रेन्द्रियविषयःअन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
--[जातिः]-->ध्वन्यात्मकः
Incoming Relations:
[vk]उच्चस्वनः उच्चशब्दः - Loud sound --[परा_अपरासंबन्धः]--> शब्दः
[vk]कर्दनम् कुक्षिकूजितः शब्दः - Belching --[परा_अपरासंबन्धः]--> शब्दः
[vk]कलः अव्यक्तमधुरध्वनिः - Indistinct soft sound --[परा_अपरासंबन्धः]--> शब्दः
[vk]काकुः शोकादिना विकृतध्वनिः - Change of voice in grief --[परा_अपरासंबन्धः]--> शब्दः
[vk]केका मयूरवाणिः - Cry of the peacock --[परा_अपरासंबन्धः]--> शब्दः
[vk]कोलाहलः बहुभिः_कृतः_क्रुध-युक्त​_महाध्वनिः - Loud angry noise --[परा_अपरासंबन्धः]--> शब्दः
[vk]क्वणनम् क्वणनध्वनिः - Sound of the lute --[परा_अपरासंबन्धः]--> शब्दः
[vk]खरकः स्रोतसां ध्वनिः - Roaring of water --[परा_अपरासंबन्धः]--> शब्दः
[vk]गर्जितम् मेघध्वनिः - Rattling of thunder --[परा_अपरासंबन्धः]--> शब्दः
[vk]डक्कनम् हात्कृतः ध्वनिः - Utter the sound hāt --[परा_अपरासंबन्धः]--> शब्दः
[vk]तारः अत्युच्चध्वनिः - Loud --[परा_अपरासंबन्धः]--> शब्दः
[vk]तुमुलः तुमुलध्वनिः - Noisy --[परा_अपरासंबन्धः]--> शब्दः
[vk]पर्दनम् गुदजः शब्दः - Farting --[परा_अपरासंबन्धः]--> शब्दः
[vk]प्रणादः प्रीतिविशेषजनितमुखकण्ठादिशब्दः; अनुरागोत्थश्चित्कृतं - Love wispering --[परा_अपरासंबन्धः]--> शब्दः
[vk]प्रतिध्वानः प्रतिध्वनिः - Echo --[परा_अपरासंबन्धः]--> शब्दः
[vk]प्रतिध्वानदन्तुरः प्रतिध्वनिः - Re-echoed --[परा_अपरासंबन्धः]--> शब्दः
[vk]प्राणिस्वनः पशु-शब्दः - Sound of animals --[परा_अपरासंबन्धः]--> शब्दः
[vk]भेरीनादः भेर्याः नादः - Sound of the kettle drum --[परा_अपरासंबन्धः]--> शब्दः
[vk]मन्द्रः गम्भीरध्वनिः - Deep_sounding --[परा_अपरासंबन्धः]--> शब्दः
[vk]मर्दलध्वनिः मद्दलध्वनिः - Sound of the mardala drum --[परा_अपरासंबन्धः]--> शब्दः
[vk]मर्मरः वस्त्रपर्णध्वनिः - Rustling --[परा_अपरासंबन्धः]--> शब्दः
[vk]मुरजध्वनिः दुन्दुभिस्वनः - Sound of drumming --[परा_अपरासंबन्धः]--> शब्दः
[vk]युद्धध्वानः स्पर्धया योधनामाह्वानम् - Battle cry --[परा_अपरासंबन्धः]--> शब्दः
[vk]राणः रतिकाले स्त्रीणामव्यक्तशब्दः - Murmuring --[परा_अपरासंबन्धः]--> शब्दः
[vk]वज्रनिष्पेषः वज्रध्वनिः - Clap of thunder --[परा_अपरासंबन्धः]--> शब्दः
[vk]विष्फारः धनुषस्स्वानः - Twanging of the bow --[परा_अपरासंबन्धः]--> शब्दः
[vk]शिञ्जितम् भूषणध्वनिः - Tinkling of ornaments --[परा_अपरासंबन्धः]--> शब्दः
[vk]समाहितः1 निर्दोषवर्णः दोषयुताः परध्वनिः - Harmonious; faultlessly sounding --[परा_अपरासंबन्धः]--> शब्दः
[vk]समाहितः2 अत्युच्चारणगर्वेण पीडितः ध्वनिः - Hard sounding --[परा_अपरासंबन्धः]--> शब्दः
[vk]स्यन्दनध्वनिः स्यन्दनध्वनिः - Rattling of carriage wheels --[परा_अपरासंबन्धः]--> शब्दः
[vk]हुडुक्कहिक्का हुडुक्कहिक्कायाः ध्वनिः - Sound of the little hand drum of pujaris --[परा_अपरासंबन्धः]--> शब्दः
Response Time: 0.0350 s.