Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:स्वर्गः
Meaning (sk):देवानाम् आवासस्थानम्
Meaning (en):Heaven
Sloka:
1|1|1|1स्वर्गो नाकः सुरावास ऊर्ध्वलोकः फलोदयः।
1|1|1|2सौरिको भोगभूमिः स्त्री दिवि द्यौश्च त्रिविष्टपम्॥
1|1|2|1अमर्त्यभवनं गौश्च त्रिदिवः स्यात्स्वरव्ययम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्वर्ग (2)पुंallस्वर्गः 1|1|1|1|1Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
[ak] स्वर्गः - heaven/heavenly/celestial/heavenly bliss/indra's heaven or paradise/abode of lig ...
नाक (3)पुंallनाकः 1|1|1|1|2Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
[ak] स्वर्गः - heaven/heavenly/celestial/heavenly bliss/indra's heaven or paradise/abode of lig ...
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
सुरावासपुंallसुरावासः 1|1|1|1|3Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
ऊर्ध्वलोकपुंallऊर्ध्वलोकः 1|1|1|1|4Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
फलोदयपुंallफलोदयः 1|1|1|1|5Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
सौरिकपुंallसौरिकः 1|1|1|2|1Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
भोगभूमिस्त्रीallभोगभूमिः 1|1|1|2|2Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
दिव् (3)स्त्रीallद्यौः 1|1|1|2|3Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
[ak] स्वर्गः - heaven/heavenly/celestial/heavenly bliss/indra's heaven or paradise/abode of lig ...
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
द्यो (3)स्त्रीallद्यौः 1|1|1|2|4Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
[ak] स्वर्गः - heaven/heavenly/celestial/heavenly bliss/indra's heaven or paradise/abode of lig ...
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
त्रिविष्टप (2)नपुंallत्रिविष्टपम् 1|1|1|2|5Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
[ak] स्वर्गः - heaven/heavenly/celestial/heavenly bliss/indra's heaven or paradise/abode of lig ...
अमर्त्यभवननपुंallअमर्त्यभवनम् 1|1|2|1|1Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
गो (13)पुंallगौः 1|1|2|1|2Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
[vk] उक्षा - Ox
[ak] स्वर्गः - heaven/heavenly/celestial/heavenly bliss/indra's heaven or paradise/abode of lig ...
[ak] इन्द्रस्य_वज्रायुधम् - river/lightning/indra's thunderbolt
[ak] दिक् - quarter/direction
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
[ak] वचनम् - rule/word/words/voice/sound/order/rumour/number/saying/speech/advice/command/pro ...
[ak] जलम् - water
[ak] पशुः - ass/goat/cows/beast/cattle/animal/creature/flesh an/animal sacrifice/any animal ...
[ak] नेत्रम् - eye/veil/river/guiding/leading/carriage/pipe-tube/numeral 2/conducting/kind of c ...
[ak] बाणः - aim/arrow/reed-shaft/udder of a cow/mark for arrows/shaft made of a reed/versed ...
[ak] वृषभः - ox/bull/chief/manly/mighty/strong/bullock/vigorous/particular drug/lord or best ...
[ak] गौः -
त्रिदिव (2)पुंallत्रिदिवः 1|1|2|1|3Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
[ak] स्वर्गः - heaven/heavenly/celestial/heavenly bliss/indra's heaven or paradise/abode of lig ...
स्वर् (3)अव्यallस्वर् 1|1|2|1|4Heavenदेवानाम् आवासस्थानम्स्वर्गकाण्डःआदिदेवाध्यायः
[ak] स्वर्गः - heaven/heavenly/celestial/heavenly bliss/indra's heaven or paradise/abode of lig ...
[ak] परलोकः - light/water/lustre/heaven/the sun/sunshine/bright space or sky/the region of the ...
Outgoing Relations:
--[अन्यसंबन्धाः]-->देवः
--[जातिः]-->अलौकिकस्थानम्
Incoming Relations:
[vk]देवः यः सर्वैः स्तूयते; पूज्यते - Deity --[अन्यसंबन्धाः]--> स्वर्गः
[vk]देवसभा देवनां सभा - Council of the gods (of Indra) --[अवयव_अवयवीसंबन्धः]--> स्वर्गः
[vk]लोकपालः पूर्वादिदिङ्नाथाः इन्द्राद्याश्शङ्कराष्टमाः - Name of the deity residing at the quareter of the compass --[अन्यसंबन्धाः]--> स्वर्गः
Response Time: 0.0438 s.