Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:शुकः
Meaning (sk):शुकः इति पक्षिविशेषः
Meaning (en):Parrot
Sloka:
2|3|25|1शुकस्त्रिकेतुर्मेधावी श्रीमान् वाग्मी फलाशनः।
2|3|25|2दरणो दण्डिकीरौ च लोपालोपायिके समे॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शुक (3)पुंallशुकः 2|3|25|1|1Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[vk] पक्षी - खगः - Bird
[ak] शुकः - poet/parrot/flea tree [Albizia lebbeck - Bot.]/jackal's thorn plant [Ziziphus oe ...
त्रिकेतुपुंallत्रिकेतुः 2|3|25|1|2Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मेधाविन्पुंallमेधावी 2|3|25|1|3Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
श्रीमत् (8)पुंallश्रीमन्तः 2|3|25|1|4Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[vk] केतवः - केतुग्रहः - Ketu
[vk] गुग्गुलुः - Bdellium; Tamil Kuṅgiliyam
[vk] कदम्बः - Nauclea kadamba; Tamil Kaḍambu
[vk] तिलकः - Tilā plant; Tamil Mañjādi
[vk] षण्डः - Breeding bull
[ak] तिलकवृक्षः - mole/freckle/kind of horse/mark of sandal/mark on the forehead/ornament of anyth ...
[ak] श्रीमान् - wealthy/handsome/beautiful/lucky prosperous/possessed of fortune or good luck/Ro ...
वाग्मिन् (2)पुंallवाग्मी 2|3|25|1|5Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] वाग्मी - wordy/parrot/eloquent/talkative/loquacious/speaking well/speaking much
फलाशनपुंallफलाशनः 2|3|25|1|6Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
दरणपुंallदरणः 2|3|25|2|1Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
दण्डिन्पुंallदण्डी 2|3|25|2|2Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कीर (3)पुंallकीरः 2|3|25|2|3Parrotशुकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[vk] काश्मीराः - Name of the country belonging to Udīcya
[ak] शुकः - poet/parrot/flea tree [Albizia lebbeck - Bot.]/jackal's thorn plant [Ziziphus oe ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0366 s.