Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:वाग्मी
Meaning (sk):
Meaning (en):wordy/parrot/eloquent/talkative/loquacious/speaking well/speaking much
Sloka:
3|1|35|2वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वाचोयुक्तिपटुपुंallवाचोयुक्तिपटुः 3|1|35|2|1eloquent/skilled in speechविशेष्यनिघ्नवर्गः
वाचोयुक्तिपटुस्त्रीallवाचोयुक्तिपटुः 3|1|35|2|1eloquent/skilled in speechविशेष्यनिघ्नवर्गः
वाचोयुक्तिपटुनपुंallवाचोयुक्तिपटु 3|1|35|2|1eloquent/skilled in speechविशेष्यनिघ्नवर्गः
वाग्मिन् (2)पुंallवाग्मी 3|1|35|2|2wordy/parrot/eloquent/talkative/loquacio ...विशेष्यनिघ्नवर्गः
वावदूकपुंallवावदूकः 3|1|35|2|3eloquent/garrulous/disputatious/talking ...विशेष्यनिघ्नवर्गः
वावदूकस्त्रीall 3|1|35|2|3eloquent/garrulous/disputatious/talking ...विशेष्यनिघ्नवर्गः
वावदूकनपुंallवावदूकम् 3|1|35|2|3eloquent/garrulous/disputatious/talking ...विशेष्यनिघ्नवर्गः
अतिवक्तृपुंallअतिवक्ता 3|1|35|2|4very loquaciousविशेष्यनिघ्नवर्गः
अतिवक्तृस्त्रीallअतिवक्ता 3|1|35|2|4very loquaciousविशेष्यनिघ्नवर्गः
अतिवक्तृनपुंallअतिवक्तृ 3|1|35|2|4very loquaciousविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वक्ता
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0292 s.