Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:ग्रीष्मः
Meaning (sk):ज्येष्ठाषाढाभ्याम् ऋतुः
Meaning (en):Summer season consisting of the months Jyaiṣṭha and Āṣāḍha
Sloka:
2|1|88|1पुष्पकालोऽपीध्ममस्त्री ग्रीष्मस्त्वारखोर ऊष्मकः।
2|1|88|2शुचिरुष्णागमः पात्म उष्ण ऊष्माऽप्यथ क्षरी॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ग्रीष्म (2)पुंallग्रीष्मः 2|1|88|1|3Summer season consisting of the months J ...ज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] ग्रीष्मर्तुः - heat/summer/hot season/summer heat
आखोरपुंallआखोरः 2|1|88|1|4Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
ऊष्मक (2)पुंallऊष्मकः 2|1|88|1|5Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] ग्रीष्मर्तुः - heat/summer/hot season/summer heat
शुचि (9)पुंallशुचिः 2|1|88|2|1Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] आषाढः - आषाढो नाम चान्द्रमासः - Second month of the summer season (griṣma)
[ak] अग्निः - fire/bile/gold/god of fire/number three/gastric fluid/sacrificial fire/digestive ...
[ak] आषाढमासः - wind/moon/holy/pure/white/clear/lucid/clean/bright/honest/virtue/Brahman/radiant ...
[ak] शुक्लवर्णः - pure/light/white/mucus/bright/saliva/whitish/spotless/unsullied/month vaizAkha/w ...
[ak] शृङ्गाररसः - fine/love/finery/dainty/pretty/handsome/any mark/elegant dress/fine garments/ero ...
[ak] शुद्धामात्यः - wind/moon/holy/pure/white/clear/lucid/clean/bright/honest/virtue/Brahman/radiant ...
[ak] शुक्लवर्णयुक्तः - wind/moon/holy/pure/white/clear/lucid/clean/bright/honest/virtue/Brahman/radiant ...
[ak] शुद्धिः - wind/moon/holy/pure/white/clear/lucid/clean/bright/honest/virtue/Brahman/radiant ...
उष्णागमपुंallउष्णागमः 2|1|88|2|2Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
पात्मपुंallपात्मः 2|1|88|2|3Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
उष्ण (7)पुंallउष्णः 2|1|88|2|4Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] मुरुङ्गी - Hyperanthera (guilandina) morunga; Tamil Karu muruṅgai
[ak] ग्रीष्मर्तुः - heat/summer/hot season/summer heat
[ak] धर्मः - bow/law/duty/mark/usage/right/thing/custom/virtue/manner/nature/statute/justice/ ...
[ak] चतुरः - quick/swift/shrewd/clever/visible/prudent/skilful/charming/ingenious/dexterous/a ...
[ak] चेष्टा - hot/warm/sharp/onion/acrid/active/ardent/warmth/pungent/impetuous/passionate/hot ...
[ak] अलङ्कारः - hot/warm/sharp/onion/acrid/active/ardent/warmth/pungent/impetuous/passionate/hot ...
ऊष्मन्पुंallऊष्मा 2|1|88|2|5Epithet of Griṣma seasonज्येष्ठाषाढाभ्याम् ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->उत्तरायणम्
--[परा_अपरासंबन्धः]-->ऋतुः
--[जातिः]-->कालः
Incoming Relations:
[vk]आषाढः आषाढो नाम चान्द्रमासः - Second month of the summer season (griṣma) --[अवयव_अवयवीसंबन्धः]--> ग्रीष्मः
[vk]खण्डिता ग्रीष्मर्तोः निशा - Night during summer season --[अवयव_अवयवीसंबन्धः]--> ग्रीष्मः
[vk]ज्यैष्ठः ज्यैष्ठो नाम चान्द्रमासः - First month of the summer season (griṣma) --[अवयव_अवयवीसंबन्धः]--> ग्रीष्मः
Response Time: 0.0762 s.