Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:चेष्टा
Meaning (sk):None
Meaning (en):hot/warm/sharp/onion/acrid/active/ardent/warmth/pungent/impetuous/passionate/hot season
Sloka:
3|3|142|1उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः।
3|3|157|2उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः॥
3|3|208|1भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
उष्ण (7)पुंallउष्णः 3|3|142|1|1hot/warm/sharp/onion/acrid/active/ardent ...नानार्थवर्गः
क्रिया (10)स्त्रीallक्रिया 3|3|157|2|1cure/work/rite/study/doing/means/labour/ ...नानार्थवर्गः
भाव (7)पुंallभावः 3|3|208|1|1thing/spirit/manner/emotion/sentiment/in ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->क्रिया
--[उपाधि]-->अदृष्टम्
Incoming Relations:
[ak]अपाङ्गदर्शनचेष्टा leer/glance or side look --[परा_अपरासंबन्धः]--> चेष्टा
[ak]अभिप्रायानुरूपचेष्टा size/form/shape/figure/stature/appearance/configuration/beta [greek letter]/exte ... --[परा_अपरासंबन्धः]--> चेष्टा
[ak]मुखादिविकासः yawning/swelling/expansion/blossoming/stretching/appearance of --[परा_अपरासंबन्धः]--> चेष्टा
[ak]स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया lust/play/grace/sport/charm/luxury/beauty/pastime/pleasure/coquetry/amusement/jo ... --[परा_अपरासंबन्धः]--> चेष्टा
Response Time: 0.0349 s.