Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:गन्धर्वः
Meaning (sk):स्वर्गगायकः
Meaning (en):Name of a lower deity
Sloka:
1|3|1|2स्वर्वेश्याश्चाथ स्वापेयो यक्षोऽथ सुरगायनः॥
1|3|2|1गन्धर्वो गातुगान्धर्वौ सिद्धाः स्युः सनकादयः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सुरगायनपुंallसुरगायनः 1|3|1|2|4Epithet of Gandharvaस्वर्गगायकःस्वर्गकाण्डःयक्षाद्यध्यायः
गन्धर्व (8)पुंallगन्धर्वः 1|3|2|1|1Name of a lower deityस्वर्गगायकःस्वर्गकाण्डःयक्षाद्यध्यायः
[vk] परेतः - गतप्राणः - Spirit of a departed (dead) person
[vk] गोलपुसः - Musk-deer
[ak] देवयोनिः - fairy/kind of metre/kind of measure/kind of supernatural being/possessed of scie ...
[ak] देवगायकः - celestial musician
[ak] मृगभेदः - eyeball/spotted black/chiefly black/black and white/spotted antelope/black cutch ...
[ak] अश्वः - horse/archer/stallion/number seven/particular kind of lover
[ak] अन्तराभवसत्वः - celestial musician
गातुपुंallगातुः 1|3|2|1|2Epithet of Gandharvaस्वर्गगायकःस्वर्गकाण्डःयक्षाद्यध्यायः
गान्धर्वपुंallगान्धर्वः 1|3|2|1|3Epithet of Gandharvaस्वर्गगायकःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवयोनिः
--[जातिः]-->देवयोनिः
Incoming Relations:
Response Time: 0.0365 s.