Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:काकः
Meaning (sk):काकः इति पक्षिविशेषः
Meaning (en):Crow
Sloka:
2|3|15|1काकस्तु द्विक एकाक्षश्चिरजीवी दिवाटनः।
2|3|15|2आत्मघोषो महानेमिः कण्टको मौकलिः कुणः॥
2|3|16|1बलिपुष्ट उलूकारिर्नाडिजङ्घोऽप्रहृष्टकः।
2|3|16|2धूलिजङ्घोऽन्यवापश्च परभृद्वायसोऽन्यपुट्॥
2|3|17|1द्रोणः सकृत्प्रजोऽरिष्टो ध्वाङ्क्षः करट इत्यपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
काक (2)पुंallकाकः 2|3|15|1|1Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] काकः - cripple/jackdaw/lame man/sectarial mark/washing the head/particular measure/impu ...
द्विकपुंallद्विकः 2|3|15|1|2Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
एकाक्षपुंallएकाक्षः 2|3|15|1|3Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
चिरजीविन् (2)पुंallचिरजीवी 2|3|15|1|4Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[vk] ब्रह्मा - आदिदेवेषु एकः - ब्रह्मा - Brahma; One of the primeval triad
दिवाटनपुंallदिवाटनः 2|3|15|1|5Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
आत्मघोष (2)पुंallआत्मघोषः 2|3|15|2|1Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] काकः - cripple/jackdaw/lame man/sectarial mark/washing the head/particular measure/impu ...
महानेमिपुंallमहानेमिः 2|3|15|2|2Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कण्टक (4)पुंallकण्टकः 2|3|15|2|3Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] रोमाञ्चः - goose bumps/thrill of the hair/to feel a thrill of joy or horror
[ak] क्षुद्रशत्रुः - fork/fault/first/sting/fourth/bamboo/defect/prickle/seventh/workshop/obstacle/fi ...
[ak] सूच्यग्रम् - fork/fault/first/sting/fourth/bamboo/defect/prickle/seventh/workshop/obstacle/fi ...
मौकलि (2)पुंallमौकलिः 2|3|15|2|4Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] काकः - cripple/jackdaw/lame man/sectarial mark/washing the head/particular measure/impu ...
कुणपुंallकुणः 2|3|15|2|5Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
बलिपुष्ट (2)पुंallबलिपुष्टः 2|3|16|1|1Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] काकः - cripple/jackdaw/lame man/sectarial mark/washing the head/particular measure/impu ...
उलूकारिपुंallउलूकारिः 2|3|16|1|2Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
नाडिजङ्घपुंallनाडिजङ्घः 2|3|16|1|3Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
अप्रहृष्टकपुंallअप्रहृष्टकः 2|3|16|1|4Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
धूलिजङ्घपुंallधूलिजङ्घः 2|3|16|2|1Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
अन्यवापपुंallअन्यवापः 2|3|16|2|2Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
परभृत (2)पुंallपरभृतः 2|3|16|2|3Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] कोकिलः - cuckoo/cuckoo bird/lighted coal/black cuckoo/kind of mouse/kind of snake/Kokila ...
वायस (2)पुंallवायसः 2|3|16|2|4Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] काकः - cripple/jackdaw/lame man/sectarial mark/washing the head/particular measure/impu ...
अन्यपुष्पुंallअन्यपुट् 2|3|16|2|5Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
द्रोण (3)पुंallद्रोणः 2|3|17|1|1Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] काकः - cripple/jackdaw/lame man/sectarial mark/washing the head/particular measure/impu ...
[ak] परिमाणः - raven/scorpion/kind of plant/raven or crow/kind of cloud/lake or large piece of ...
सकृत्प्रज (2)पुंallसकृत्प्रजः 2|3|17|1|2Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] काकः - cripple/jackdaw/lame man/sectarial mark/washing the head/particular measure/impu ...
अरिष्ट (7)पुंallअरिष्टः 2|3|17|1|3Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[vk] फेनिलः - अरिष्टः-रीढा वृक्षः - Soap berry tree; Tamil Pūvatti
[vk] लशुनम् - पलाण्डोः दशजातयः - Garlic; Allium stativum; Tamil Vel̤ul̤l̤i
[ak] अरिष्टः-रीढा - crow/safe/fatal/heron/unhurt/garlic/secure/ill-luck/disastrous/misfortune/medica ...
[ak] निम्बः - Nimb or Neem tree/neem tree [Azadirachta Indica - Bot.]
[ak] लशुनम् - garlic/one of the 10 kinds of onion
[ak] काकः - cripple/jackdaw/lame man/sectarial mark/washing the head/particular measure/impu ...
ध्वाङ्क्ष (3)पुंallध्वाङ्क्षः 2|3|17|1|4Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] काकः - cripple/jackdaw/lame man/sectarial mark/washing the head/particular measure/impu ...
[ak] मत्स्यात्खगः - crow/house/beggar/little egret heron [ Ardea nivea - Zoo. ]
करट (3)पुंallकरटः 2|3|17|1|5Crowकाकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] काकः - cripple/jackdaw/lame man/sectarial mark/washing the head/particular measure/impu ...
[ak] गजगण्डः - bone/hero/boil/side/spot/best/mark/chief/cheek/joint/bubble/pimple/pledge/bladde ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
[vk]कृष्णकाकः कृष्णकाकः इति काकपक्षिविशेषः - Black crow --[परा_अपरासंबन्धः]--> काकः
[vk]श्वेतकाकः श्वेतकाकः इति काकपक्षिविशेषः - White crow --[परा_अपरासंबन्धः]--> काकः
Response Time: 0.0539 s.