Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कृष्णकाकः
Meaning (sk):कृष्णकाकः इति काकपक्षिविशेषः
Meaning (en):Black crow
Sloka:
2|3|17|2कृष्णकाको वृद्धकाक ऐन्द्रिः काकोल आसुरः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कृष्णकाकपुंallकृष्णकाकः 2|3|17|2|1Black crowकृष्णकाकः इति काकपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
वृद्धकाकपुंallवृद्धकाकः 2|3|17|2|2Black crowकृष्णकाकः इति काकपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
ऐन्द्रिपुंallऐन्द्रिः 2|3|17|2|3Black crowकृष्णकाकः इति काकपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
काकोल (3)पुंallकाकोलः 2|3|17|2|4Black crowकृष्णकाकः इति काकपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
आसुरपुंallआसुरः 2|3|17|2|5Black crowकृष्णकाकः इति काकपक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->काकः
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0303 s.