Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:बुद्धः
Meaning (sk):विष्णोः बुद्धावतारः
Meaning (en):Buddha
Sloka:
1|1|31|1दत्तात्रेयश्च कल्की च बुद्धश्चेत्येवमादयः।
1|1|32|2बुद्धस्तु श्रीघनः शास्ता बोधिसत्त्वो विनायकः॥
1|1|33|1समन्तभद्रः सर्वज्ञो मारजिल्लोकजिज्जिनः।
1|1|33|2षडभिज्ञो दशबलो धर्मराजस्तथागतः॥
1|1|34|1मुनीन्द्रः सुगतः शाक्यो मुनिरद्वयवाद्यपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
बुद्ध (4)पुंallबुद्धः 1|1|31|1|3Buddha - Incarnation of Viṣṇuविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
[ak] अवगतम् - known/learnt/promised/conceived/understood/assented to/comprehended
बुद्ध (4)पुंallबुद्धः 1|1|32|2|1Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
[ak] अवगतम् - known/learnt/promised/conceived/understood/assented to/comprehended
श्रीघन (2)पुंallश्रीघनः 1|1|32|2|2Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
शास्तृ (2)पुंallशास्ता 1|1|32|2|3Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
बोधिसत्त्वपुंallबोधिसत्त्वः 1|1|32|2|4Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
विनायक (4)पुंallविनायकः 1|1|32|2|5Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] विघ्नेशः - शिवपुत्रः यः गणानाम् ईशः - Śiva's elder son
[ak] बुद्धः - Buddha
[ak] गणेशः - guide/buddha/leader/Remover/obstacle/removing/impediment/Guru or spiritual prece ...
समन्तभद्र (2)पुंallसमन्तभद्रः 1|1|33|1|1Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
सर्वज्ञ (4)पुंallसर्वज्ञः 1|1|33|1|2Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] शिवः - आदिदेवेषु एकः - शिवः - Śiva
[ak] बुद्धः - Buddha
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
मारजित् (2)पुंallमारजित् 1|1|33|1|3Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
लोकजित् (2)पुंallलोकजित् 1|1|33|1|4Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
जिन (3)पुंallजिनः 1|1|33|1|5Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] जिनः - विष्णोः जिनावतारः - Epithet of Arhat
[ak] बुद्धः - Buddha
षडभिज्ञ (2)पुंallषडभिज्ञः 1|1|33|2|1Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
दशबल (2)पुंallदशबलः 1|1|33|2|2Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
धर्मराज (4)पुंallधर्मराजः 1|1|33|2|3Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] यमः - यमदेवः - God of death
[ak] बुद्धः - Buddha
[ak] यमः - crow/twin/curb/rein/Pluto/fellow/bridle/driver/bad horse/restraint/twin-born/cha ...
तथागत (2)पुंallतथागतः 1|1|33|2|4Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
मुनीन्द्र (2)पुंallमुनीन्द्रः 1|1|34|1|1Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
सुगत (2)पुंallसुगतः 1|1|34|1|2Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
शाक्यपुंallशाक्यः 1|1|34|1|3Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
मुनि (6)पुंallमुनिः 1|1|34|1|4Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] ब्रह्मजटा - Artemisia indica; A austriaca; Tamil Koḻundu
[vk] अगस्तिः - Agati (Sesbana; Aeschynomene) grandiflora; Tamil Agatti
[vk] कुशः - Kind of small sacrificial darbha grass;
[ak] बुद्धः - Buddha
[ak] मौनव्रतिः - silent/sage who practises silence/restraining speech or voice
अद्वयवादिन् (2)पुंallअद्वयवादी 1|1|34|1|5Epithet of Buddhaविष्णोः बुद्धावतारःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] बुद्धः - Buddha
Outgoing Relations:
--[अवतारः]-->विष्णुः
--[जातिः]-->ऋषिः
Incoming Relations:
[vk]शाक्यसिंहः बुद्धस्य शाक्यसिंहावतारः - Incarnation of Buddha --[अवतारः]--> बुद्धः
Response Time: 0.0619 s.