Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:मेघः
Meaning (sk):धूमज्योतिपवनसलिलसङ्घातजन्यः जलधरः
Meaning (en):Cloud
Sloka:
2|2|1|1मेघोऽब्दो जलदोनभ्राट् तटित्वान् जलमुग्घनः।
2|2|1|2धाराधरो वारिधरो धूमयोनिर्बलाहकः॥
2|2|2|1तटित्पतिः पयोगर्भो नदनुर्मुदिरोऽम्बुभृत्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मेघ (2)पुंallमेघः 2|2|1|1|1Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
[ak] मेघः - mass/demon/cloud/sprinkler/multitude coco-grass [Cyperus Rotundus - Bot.]
अब्द (5)पुंallअब्दः 2|2|1|1|2Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
[vk] संवत्सरः - वर्षम् - Year
[ak] मेघः - mass/demon/cloud/sprinkler/multitude coco-grass [Cyperus Rotundus - Bot.]
[ak] संवत्सरः - year/full year/Year personified/year of the vikrama era the first in a cycle of ...
[ak] वत्सरः - year/cloud/giving water/coco-grass [Cyperus Rotundus - Bot.]
जलदपुंallजलदः 2|2|1|1|3Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
नभ्राज्पुंallनभ्राट् 2|2|1|1|4Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
तटित्वत्पुंallतटित्वान् 2|2|1|1|5Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
जलमुच् (2)पुंallजलमुग् 2|2|1|1|6Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
[ak] मेघः - mass/demon/cloud/sprinkler/multitude coco-grass [Cyperus Rotundus - Bot.]
घन (7)पुंallघनः 2|2|1|1|7Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
[ak] मेघः - mass/demon/cloud/sprinkler/multitude coco-grass [Cyperus Rotundus - Bot.]
[ak] मुद्गरः - bud/hammer/mallet/species of fish/kind of jasmine/any hammer-like weapon or impl ...
[ak] निबिडम् - lump/mass/dark/gross/solid/dense/coarse/killer/full of/slaying/striker/fortunate ...
[ak] कठिनम् - hard/firm/harsh/stiff/rigid/cruel/tough/violent/difficult/inflexible
[ak] कठिनगुणः - lump/mass/dark/gross/solid/dense/coarse/killer/full of/slaying/striker/fortunate ...
[ak] निरन्तरम् - lump/mass/dark/gross/solid/dense/coarse/killer/full of/slaying/striker/fortunate ...
धाराधर (2)पुंallधाराधरः 2|2|1|2|1Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
[ak] मेघः - mass/demon/cloud/sprinkler/multitude coco-grass [Cyperus Rotundus - Bot.]
वारिधरपुंallवारिधरः 2|2|1|2|2Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
धूमयोनि (2)पुंallधूमयोनिः 2|2|1|2|3Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
[ak] मेघः - mass/demon/cloud/sprinkler/multitude coco-grass [Cyperus Rotundus - Bot.]
वलाहक (2)पुंallवलाहकः 2|2|1|2|4Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
[vk] वलाहकः - कृष्णपिण्डीकः - Black species of the Piṇḍāraka tree;
तटित्पतिपुंallतटित्पतिः 2|2|2|1|1Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
पयोगर्भपुंallपयोगर्भः 2|2|2|1|2Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
नदनुपुंallनदनुः 2|2|2|1|3Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
मुदिर (2)पुंallमुदिरः 2|2|2|1|4Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
[ak] मेघः - mass/demon/cloud/sprinkler/multitude coco-grass [Cyperus Rotundus - Bot.]
अम्बुभृत् (2)पुंallअम्बुभृत् 2|2|2|1|5Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
[ak] मेघः - mass/demon/cloud/sprinkler/multitude coco-grass [Cyperus Rotundus - Bot.]
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मेघमाला
--[जातिः]-->जलम्
Incoming Relations:
[vk]इन्द्रधनुः दीर्घमिन्द्रधनुः - Rainbow --[अन्यसंबन्धाः]--> मेघः
[vk]कृष्णनवाम्बुदः घननवाम्बुदः - Black rain cloud --[परा_अपरासंबन्धः]--> मेघः
[vk]तटित् विद्युत् - Lightening --[अन्यसंबन्धाः]--> मेघः
[vk]रोहितम् ऋजु इन्द्रधनुः - Unbent bow of Indra --[अन्यसंबन्धाः]--> मेघः
[vk]सौदामनी असामान्य-तटित् - Lightning; peculiar lightning --[अन्यसंबन्धाः]--> मेघः
Response Time: 0.0433 s.