Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मेघः
Meaning (sk):धूमज्योतिपवनसलिलसङ्घातजन्यः जलधरः
Meaning (en):Cloud
Sloka:
2|2|1|1मेघोऽब्दो जलदोनभ्राट् तटित्वान् जलमुग्घनः।
2|2|1|2धाराधरो वारिधरो धूमयोनिर्बलाहकः॥
2|2|2|1तटित्पतिः पयोगर्भो नदनुर्मुदिरोऽम्बुभृत्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मेघ (2)पुंallमेघः 2|2|1|1|1Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
अब्द (5)पुंallअब्दः 2|2|1|1|2Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
जलदपुंallजलदः 2|2|1|1|3Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
नभ्राज्पुंallनभ्राट् 2|2|1|1|4Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
तटित्वत्पुंallतटित्वान् 2|2|1|1|5Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
जलमुच् (2)पुंallजलमुग् 2|2|1|1|6Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
घन (7)पुंallघनः 2|2|1|1|7Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
धाराधर (2)पुंallधाराधरः 2|2|1|2|1Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
वारिधरपुंallवारिधरः 2|2|1|2|2Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
धूमयोनि (2)पुंallधूमयोनिः 2|2|1|2|3Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
वलाहक (2)पुंallवलाहकः 2|2|1|2|4Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
तटित्पतिपुंallतटित्पतिः 2|2|2|1|1Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
पयोगर्भपुंallपयोगर्भः 2|2|2|1|2Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
नदनुपुंallनदनुः 2|2|2|1|3Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
मुदिर (2)पुंallमुदिरः 2|2|2|1|4Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
अम्बुभृत् (2)पुंallअम्बुभृत् 2|2|2|1|5Cloudधूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःअन्तरिक्षकाण्डःमेघाध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मेघमाला
--[जातिः]-->जलम्
Incoming Relations:
[vk]इन्द्रधनुः दीर्घमिन्द्रधनुः - Rainbow --[अन्यसंबन्धाः]--> मेघः
[vk]कृष्णनवाम्बुदः घननवाम्बुदः - Black rain cloud --[परा_अपरासंबन्धः]--> मेघः
[vk]तटित् विद्युत् - Lightening --[अन्यसंबन्धाः]--> मेघः
[vk]रोहितम् ऋजु इन्द्रधनुः - Unbent bow of Indra --[अन्यसंबन्धाः]--> मेघः
[vk]सौदामनी असामान्य-तटित् - Lightning; peculiar lightning --[अन्यसंबन्धाः]--> मेघः
Response Time: 0.0413 s.