Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:तटित्
Meaning (sk):विद्युत्
Meaning (en):Lightening
Sloka:
2|2|3|2ऐरावतं च विद्युत्तु चञ्चला चपला चला॥
2|2|4|1आकालिकी शतावर्ता जलदा जलपालिका।
2|2|4|2क्षणांशुः क्षणिका चम्पा तटिद्दीप्ता शतह्रदा॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विद्युत् (3)स्त्रीallविद्युत् 2|2|3|2|2Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
चञ्चला (2)स्त्रीallचञ्चला 2|2|3|2|3Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
चपला (3)स्त्रीallचपला 2|2|3|2|4Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
चलास्त्रीallचला 2|2|3|2|5Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
आकालिकीस्त्रीallआकालिकी 2|2|4|1|1Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
शतावर्तास्त्रीallशतावर्ता 2|2|4|1|2Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
जलदास्त्रीallजलदा 2|2|4|1|3Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
जलपालिकास्त्रीallजलपालिका 2|2|4|1|4Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
क्षणांशुस्त्रीallक्षणांशुः 2|2|4|2|1Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
क्षणिकास्त्रीallक्षणिका 2|2|4|2|2Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
चम्पास्त्रीallचम्पा 2|2|4|2|3Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
तटित्स्त्रीallतटित् 2|2|4|2|4Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
दीप्तास्त्रीallदीप्ता 2|2|4|2|5Lighteningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
शतह्रदा (2)स्त्रीallशतह्रदा 2|2|4|2|6Lightening; peculiar kind of lightningविद्युत्अन्तरिक्षकाण्डःमेघाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->प्रभा
--[अन्यसंबन्धाः]-->मेघः
--[जातिः]-->विद्युत्
Incoming Relations:
[vk]गर्जितम् मेघध्वनिः - Rattling of thunder --[अन्यसंबन्धाः]--> तटित्
[vk]मेघवह्निः वज्राग्निः - Lightning --[अन्यसंबन्धाः]--> तटित्
[vk]सौदामनी असामान्य-तटित् - Lightning; peculiar lightning --[परा_अपरासंबन्धः]--> तटित्
Response Time: 0.0285 s.