Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:हेमन्तः
Meaning (sk):मार्गपौषाभ्यां निष्पन्नः ऋतुः
Meaning (en):Cold season consisting of the two months Margaśirṣa and Taiṣa
Sloka:
2|1|87|1हेमन्तः प्रसवो लोध्रः शैखस्तु शिशिरोऽस्त्रियाम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हेमन्त (2)पुंallहेमन्तः 2|1|87|1|1Cold season consisting of the two months ...मार्गपौषाभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] हेमन्तर्तुः - cold/winter/wintry/hemavala/cold season
प्रसव (6)पुंallप्रसवः 2|1|87|1|2Epithet of Hémanta seasonमार्गपौषाभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] फलम् - Fruit
[ak] पुष्पम् - flower/blossom/blooming/gallantry/expanding/politeness/menstrual flux/kind of pe ...
[ak] प्रसवनम् - issue/child/birth/order/progeny/offspring/appearance/generation/permission/produ ...
[ak] फलम् - hymn/fruit/grace/praise/beauty/felicity/increase/daybreak/prosperity/consequence ...
[ak] उत्पादः - aid/rush/birth/fruit/origin/flower/flight/course/product/impulse/pursuit/increas ...
लोध्र (4)पुंallलोध्रः 2|1|87|1|3Epithet of Hémanta seasonमार्गपौषाभ्यां निष्पन्नः ऋतुःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] लोध्रः - Lodh; Symplocus of which there are three kinds – white; red and black; Tamil Vel ...
[vk] गालवः - Black Lōdhra; Lymplocus; Tamil Kāralotti
[ak] श्वेतलोध्रः - kind of ebony/lotus bark tree or a pale species of the same [Symplocos racemosa ...
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->दक्षिणायनम्
--[परा_अपरासंबन्धः]-->ऋतुः
--[जातिः]-->कालः
Incoming Relations:
[vk]आग्रहायणिकः मार्गशीर्षो नाम चान्द्रमासः - Epithet of the month Margasirṣa --[अवयव_अवयवीसंबन्धः]--> हेमन्तः
[vk]चित्रा हेमन्तर्तोः रात्रिः - Night during prewinter (hēmanta) season --[अवयव_अवयवीसंबन्धः]--> हेमन्तः
[vk]तैषः पौषो नाम चान्द्रमासः - Second month of the cold (Hēmanta) season --[अवयव_अवयवीसंबन्धः]--> हेमन्तः
Response Time: 0.0349 s.