Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:पक्षिजातिविशेषः
Meaning (sk):None
Meaning (en):rogue/cheat/fraud/thief/roguery/cheating/haritAla pigeon/pigeon [kind of]
Sloka:
2|5|34|2तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः॥
2|5|35|1तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः।
2|5|35|2कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हारीत (2)पुंallहारीतः 2|5|34|2|1rogue/cheat/fraud/thief/roguery/cheating ...सिंहादिवर्गः
[vk] हारीतः - हारीतः इति पक्षिजातिविशेषः - Green pigeon
मद्गु (5)पुंallमद्गुः 2|5|34|2|2diver-bird/kind of snake/person who kill ...सिंहादिवर्गः
[vk] मद्गुः1 - मद्गुः इति पक्षिजातिविशेषः - Aquatic bird; kind of cormorant.
[vk] मद्गुः2 - Pāradhēnuka who proclaims orders
[vk] मद्गुः2 - Pāradhēnuka who proclaims orders
[vk] महानर्मा - वैद्यशास्त्रवित् - Māhiṣya who knows medicine; also called Ambaṣtha or Madgu
कारण्डव (2)पुंallकारण्डवः 2|5|34|2|3सिंहादिवर्गः
[vk] आतिः - आतिः इति जलपक्षिजातिविशेषः - Water-bird
प्लव (5)पुंallप्लवः 2|5|34|2|4frog/enemy/flood/monkey/leaping/bathing/ ...सिंहादिवर्गः
[vk] प्लवः - प्लवः इति पक्षिभेदः - Water bird (Pelican)
[ak] तृणादिनिर्मिततरणसाधनम् - frog/enemy/flood/monkey/leaping/bathing/caNDAla/jumping/plunging/swimming/floati ...
[ak] मण्डूकः - frog/toad/sole of a horse's hoof/tree of Damocles [Colosanthes Indica - Bot.]/m ...
[ak] चण्डालः - outcast/outcaste/man of the lowest and most despised of the mixed tribes
तित्तिरि (3)पुंallतित्तिरिः 2|5|35|1|1partridge/kind of stepसिंहादिवर्गः
[vk] तित्तिरिः - तित्तिरिः इति पक्षिविशेषः - Partridge
[vk] सङ्क्रमः - Bridge
कुक्कुभपुंallकुक्कुभः 2|5|35|1|2varnish/wild cock/oily glossसिंहादिवर्गः
लाव (2)पुंallलावः 2|5|35|1|3reaping/killing/cutting/plucking/gatheri ...सिंहादिवर्गः
[vk] लावः - लावः इति पक्षिजातिविशेषः - Quail
जीवञ्जीव (2)पुंallजीवञ्जीवः 2|5|35|1|4Greek partridge/mythical bird with two h ...सिंहादिवर्गः
[vk] जीवञ्जीवः - जीवञ्जीवः इति पक्षिविशेषः - Kind of phesant
कोरक (3)पुंallकोरकः 2|5|35|1|5सिंहादिवर्गः
[vk] कलिका - अविकसितपुष्पम् - Unblown flower
[ak] अविकसितपुष्पम् - bud/unblown flower/division of time/kind of artificial verse/sixteenth part of t ...
कोयष्टिकपुंallकोयष्टिकः 2|5|35|2|1सिंहादिवर्गः
टिट्टिभकपुंallटिट्टिभकः 2|5|35|2|2Spur-winged Water-hen [Parra jacana - Zo ...सिंहादिवर्गः
वर्तक (2)पुंallवर्तकः 2|5|35|2|3quail/living/abiding/existing/horse's ho ...सिंहादिवर्गः
[ak] अश्वखुरम् - quail/living/abiding/existing/horse's hoof/who or what abides or exists/given up ...
वर्तिकपुंallवर्तिकः 2|5|35|2|4quailसिंहादिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0444 s.