Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:चण्डालः
Meaning (sk):
Meaning (en):outcast/outcaste/man of the lowest and most despised of the mixed tribes
Sloka:
2|10|19|2चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥
2|10|20|1निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
चण्डाल (4)पुंallचण्डालः 2|10|19|2|1outcast/outcaste/man of the lowest and m ...शूद्रवर्गः
प्लव (5)पुंallप्लवः 2|10|19|2|2frog/enemy/flood/monkey/leaping/bathing/ ...शूद्रवर्गः
मातङ्गपुंallमातङगः 2|10|19|2|3caNDAla/elephant/barbarian/man of the lo ...शूद्रवर्गः
दिवाकीर्ति (2)पुंallदिवाकीर्तिः 2|10|19|2|4owl/barber/caNDAlaशूद्रवर्गः
जनङ्गमपुंallजनङगमः 2|10|19|2|5cANDAlaशूद्रवर्गः
निषाद (8)पुंallनिषादः 2|10|20|1|1Bheels/out-caste/mountaineer/progenitor ...शूद्रवर्गः
श्वपच (3)पुंallश्वपचः 2|10|20|1|2शूद्रवर्गः
अन्तेवासिन् (2)पुंallअन्तेवासी 2|10|20|1|3dwelling close by/dwelling near the boun ...शूद्रवर्गः
चाण्डालपुंallचाण्डालः 2|10|20|1|4pariah/outcast/worst among/person of low ...शूद्रवर्गः
पुक्कसपुंallपुक्कसः 2|10|20|1|5शूद्रवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शूद्रः
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]चाण्डालिका --[पति_पत्नीसंबन्धः]--> चण्डालः
Response Time: 0.0300 s.