Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:आतिः
Meaning (sk):आतिः इति जलपक्षिजातिविशेषः
Meaning (en):Water-bird
Sloka:
2|3|11|1मद्रुस्तु जलकाकः स्यादातिस्त्वाटिः शराटिका।
2|3|11|2कारण्डवो महापक्षो जलरङ्कुस्तु वञ्जुलः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आतिस्त्रीallआतिः 2|3|11|1|3Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
आटिनपुंallआटिः 2|3|11|1|4Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शराटिकास्त्रीallशराटिका 2|3|11|1|5Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कारण्डव (2)पुंallकारण्डवः 2|3|11|2|1Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
महापक्षपुंallमहापक्षः 2|3|11|2|2Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
जलरङ्कुपुंallजलरङ्कुः 2|3|11|2|3Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
वञ्जुल (8)पुंallवञ्जुलः 2|3|11|2|4Water-birdआतिः इति जलपक्षिजातिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0344 s.