Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:पक्षिजातिविशेषः
Meaning (sk):None
Meaning (en):rogue/cheat/fraud/thief/roguery/cheating/haritAla pigeon/pigeon [kind of]
Sloka:
2|5|34|2तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः॥
2|5|35|1तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः।
2|5|35|2कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हारीत (2)पुंallहारीतः 2|5|34|2|1rogue/cheat/fraud/thief/roguery/cheating ...सिंहादिवर्गः
मद्गु (5)पुंallमद्गुः 2|5|34|2|2diver-bird/kind of snake/person who kill ...सिंहादिवर्गः
कारण्डव (2)पुंallकारण्डवः 2|5|34|2|3सिंहादिवर्गः
प्लव (5)पुंallप्लवः 2|5|34|2|4frog/enemy/flood/monkey/leaping/bathing/ ...सिंहादिवर्गः
तित्तिरि (3)पुंallतित्तिरिः 2|5|35|1|1partridge/kind of stepसिंहादिवर्गः
कुक्कुभपुंallकुक्कुभः 2|5|35|1|2varnish/wild cock/oily glossसिंहादिवर्गः
लाव (2)पुंallलावः 2|5|35|1|3reaping/killing/cutting/plucking/gatheri ...सिंहादिवर्गः
जीवञ्जीव (2)पुंallजीवञ्जीवः 2|5|35|1|4Greek partridge/mythical bird with two h ...सिंहादिवर्गः
कोरक (3)पुंallकोरकः 2|5|35|1|5सिंहादिवर्गः
कोयष्टिकपुंallकोयष्टिकः 2|5|35|2|1सिंहादिवर्गः
टिट्टिभकपुंallटिट्टिभकः 2|5|35|2|2Spur-winged Water-hen [Parra jacana - Zo ...सिंहादिवर्गः
वर्तक (2)पुंallवर्तकः 2|5|35|2|3quail/living/abiding/existing/horse's ho ...सिंहादिवर्गः
वर्तिकपुंallवर्तिकः 2|5|35|2|4quailसिंहादिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0352 s.