Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:किरणः
Meaning (sk):सूर्यादेः रशमिः
Meaning (en):Sunray
Sloka:
2|1|16|1घृष्टिपादमयूखांशुसान्ध्योद्योगगभस्तयः।
2|1|16|2किरणोस्रौ चरोचिः क्ली रश्मिक्ली मरीचिवत्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
घृष्टि (3)पुंallघृष्टिः 2|1|16|1|1Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] वराहः - Boar
[ak] वराहः - pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridge ...
पाद (7)पुंallपादः 2|1|16|1|2Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] पर्यन्तपर्वतः - Hill at the foot of a mountain
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
[ak] पर्वतसमीपस्थाल्पपर्वतः - foot/quarter/foot as a measure
[ak] चरणः - foot
[ak] तुरीयोभागः - foot/quarter/foot as a measure
[ak] तुर्यांशः - foot/quarter/foot as a measure
मयूख (3)पुंallमयूखः 2|1|16|1|3Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] अग्निज्वाला - flame/burnt rice/illustration/illumination/causing a flame to blaze
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
अंशु (6)पुंallअंशुः 2|1|16|1|4Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] सूर्यः - दिवाकरः - Sun
[vk] चन्द्रः - शशी - Moon
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
[ak] कराः - ray/end/array/cloth/point/thread/sunray/sunbeam/filament/ray of light/small part ...
सान्ध्यपुंallसान्ध्यः 2|1|16|1|5Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
उद्योतपुंallउद्योतः 2|1|16|1|6Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
गभस्ति (3)पुंallगभस्तिः 2|1|16|1|7Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] सूर्यः - दिवाकरः - Sun
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
किरण (2)पुंallकिरणः 2|1|16|2|1Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
उस्रपुंallउस्रः 2|1|16|2|2Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
रोचिस् (2)नपुंallरोचिः 2|1|16|2|3Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] प्रभा - light/lustre/beauty/shimmer/splendor/radiance/splendour/illumination/beautiful a ...
रश्मि (3)पुंallरश्मिः 2|1|16|2|4Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
[ak] प्रग्रहः - arm/cord/kind/rein/rope/thong/guide/ruler/halter/taming/string/bridle/favour/lea ...
रश्मिस्त्रीallरश्मी 2|1|16|2|4Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
मरीचि (2)पुंallमरीचिः 2|1|16|2|5Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
मरीचि (2)स्त्रीallमरीची 2|1|16|2|5Sunrayसूर्यादेः रशमिःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->सूर्यः
--[जातिः]-->दिव्यम्
Incoming Relations:
[vk]अमृताः शतवृष्टिसर्जनरश्मयः - 100 rain making sunrays --[परा_अपरासंबन्धः]--> किरणः
[vk]चन्द्राः हिमोत्सर्गरश्मयः - General name applied to 300 snow-mmaking sunrays --[परा_अपरासंबन्धः]--> किरणः
[vk]शुक्राः घर्मोत्सर्गरश्मयः - 100 heat making sunrays --[परा_अपरासंबन्धः]--> किरणः
Response Time: 0.0472 s.