Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:वराहः
Meaning (sk):
Meaning (en):pig/hog/yam/ram/bull/boar/cloud/wild boar/manioc-root/particular measure/abridged from varAhamihira/coco-grass [Cyperus Rotundus - Bot.]/array of troops in the form of a boar/Gangetic dolphin [Delphinus Gangeticus - Zoo.]
Sloka:
2|5|2|1वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः।
2|5|2|2दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वराह (2)पुंallवराहः 2|5|2|1|1pig/hog/yam/ram/bull/boar/cloud/wild boa ...सिंहादिवर्गः
सूकर (2)पुंallसूकरः 2|5|2|1|2pig/hog/boar/swine/potter/white rice/typ ...सिंहादिवर्गः
घृष्टि (3)पुंallघृष्टिः 2|5|2|1|3hogसिंहादिवर्गः
कोल (3)पुंallकोलः 2|5|2|1|4lap/hog/raft/breast/haunch/embrace/embra ...सिंहादिवर्गः
पोत्रिन् (3)पुंallपोत्री 2|5|2|1|5snouted/wild boarसिंहादिवर्गः
किरि (2)पुंallकिरिः 2|5|2|1|6hog/boar/sweet potato [Ipomoea batatas - ...सिंहादिवर्गः
किटि (2)पुंallकिटिः 2|5|2|1|7hog/sweet potato [Ipomoea batatas - Bot. ...सिंहादिवर्गः
दंष्ट्रिन्पुंallदंष्ट्री 2|5|2|2|1ziva/hyena/snake/tusked/predator/wild bo ...सिंहादिवर्गः
घोणिन् (2)पुंallघोणी 2|5|2|2|2hog/large-snoutedसिंहादिवर्गः
स्तब्धरोमन् (2)पुंallस्तब्धरोमा 2|5|2|2|3सिंहादिवर्गः
क्रोड (2)पुंallक्रोडः 2|5|2|2|4lap/hog/flank/bosom/chest/breast/hollow/ ...सिंहादिवर्गः
भूदार (2)पुंallभूदारः 2|5|2|2|5rooting up the earth and a hogसिंहादिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पशुः
--[जातिः]-->स्तनपायी
Incoming Relations:
[ak]ग्राम्यसूकरः filth-goer/tame or village hog --[परा_अपरासंबन्धः]--> वराहः
Response Time: 0.0288 s.